Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7140
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prakāśaśīlaṃ sattvam // (1.1) Par.?
kriyāśīlaṃ rajaḥ // (2.1) Par.?
sthitiśīlaṃ tama iti // (3.1) Par.?
ete guṇāḥ parasparoparaktapravibhāgāḥ pariṇāminaḥ saṃyogavibhāgadharmāṇa itaretaropāśrayeṇopārjitamūrtayaḥ parasparāṅgāṅgitve 'pyasaṃbhinnaśaktipravibhāgās tulyajātīyātulyajātīyaśaktibhedānupātinaḥ pradhānavelāyām upadarśitasaṃnidhānā guṇatve 'pi ca vyāpāramātreṇa pradhānāntarṇītānumitāstitāḥ puruṣārthakartavyatayā prayuktasāmarthyāḥ saṃnidhimātropakāriṇo 'yaskāntamaṇikalpāḥ pratyayam antareṇaikatamasya vṛttim anuvartamānāḥ pradhānaśabdavācyā bhavanti // (4.1) Par.?
etad dṛśyam ity ucyate // (5.1) Par.?
tad etad bhūtendriyātmakaṃ bhūtabhāvena pṛthivyādinā sūkṣmasthūlena pariṇamate tathendriyabhāvena śrotrādinā sūkṣmasthūlena pariṇamata iti // (6.1) Par.?
tat tu nāprayojanam api tu prayojanam urarīkṛtya pravartata iti bhogāpavargārthaṃ hi tad dṛśyaṃ puruṣasyeti // (7.1) Par.?
tatreṣṭāniṣṭaguṇasvarūpāvadhāraṇam avibhāgāpannaṃ bhogaḥ bhoktuḥ svarūpāvadhāraṇam apavarga iti // (8.1) Par.?
dvayor atiriktam anyad darśanaṃ nāsti // (9.1) Par.?
tathā coktam / (10.1) Par.?
ayaṃ tu khalu triṣu guṇeṣu kartṛṣv akartari ca puruṣe tulyātulyajātīye caturthe tatkriyāsākṣiṇy upanīyamānān sarvabhāvān upapannān anupaśyan na darśanam anyacchaṅkate iti // (10.2) Par.?
tāv etau bhogāpavargau buddhikṛtau buddhāv eva vartamānau kathaṃ puruṣe vyapadiśyete iti // (11.1) Par.?
yathā ca jayaḥ parājayo vā yoddhṛṣu vartamānaḥ svāmini vyapadiśyate sa hi tatphalasya bhokteti evaṃ bandhamokṣau buddhāv eva vartamānau puruṣe vyapadiśyete sa hi tatphalasya bhokteti // (12.1) Par.?
buddher eva puruṣārthāparisamāptir bandhas tadarthāvasāyo mokṣa iti // (13.1) Par.?
etena grahaṇadhāraṇohāpohatattvajñānābhiniveśā buddhau vartamānāḥ puruṣe 'dhyāropitasadbhāvāḥ sa hi tatphalasya bhokteti // (14.1) Par.?
dṛśyānāṃ tu guṇānāṃ svarūpabhedāvadhāraṇārtham idam ārabhyate // (15.1) Par.?
Duration=0.046117067337036 secs.