Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7162
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
tatra hiṃsā tāvat kṛtā kāritānumoditeti tridhā // (1.1) Par.?
ekaikā punas tridhā // (2.1) Par.?
lobhena māṃsacarmārthena krodhenāpakṛtam aneneti mohena dharmo me bhaviṣyatīti // (3.1) Par.?
lobhakrodhamohāḥ punas trividhā mṛdumadhyādhimātrā iti // (4.1) Par.?
evaṃ saptaviṃśatir bhedā bhavanti hiṃsāyāḥ // (5.1) Par.?
mṛdumadhyādhimātrāḥ punas trividhāḥ // (6.1) Par.?
mṛdumṛdur madhyamṛdus tīvramṛdur iti // (7.1) Par.?
tathā mṛdumadhyo madhyamadhyas tīvramadhya iti // (8.1) Par.?
tathā mṛdutīvro madhyatīvro 'dhimātratīvra iti // (9.1) Par.?
evam ekāśītibhedā hiṃsā bhavati // (10.1) Par.?
sā punar niyamavikalpasamuccayabhedād asaṃkhyeyā prāṇabhṛdbhedasyāparisaṃkhyeyatvād iti // (11.1) Par.?
evam anṛtādiṣv api yojyam // (12.1) Par.?
te khalvamī vitarkā duḥkhājñānānantaphalā iti pratipakṣabhāvanam // (13.1) Par.?
duḥkham ajñānaṃ cānantaṃ phalaṃ yeṣām iti pratipakṣabhāvanam // (14.1) Par.?
tathā ca hiṃsakas tāvat prathamaṃ vadhyasya vīryam ākṣipati tataśca śastrādinipātena duḥkhayati tato jīvitād api mocayati tato vīryākṣepād asya cetanācetanam upakaraṇaṃ kṣīṇavīryaṃ bhavati duḥkhotpādān narakatiryakpretādiṣu duḥkham anubhavati jīvitavyaparopaṇāt pratikṣaṇaṃ ca jīvitātyaye vartamāno maraṇam icchann api duḥkhavipākasya niyatavipākavedanīyatvāt kathaṃcid evocchvasati // (15.1) Par.?
yadi ca kathaṃcit puṇyāvāpagatā hiṃsā bhavet tatra sukhaprāptau bhaved alpāyur iti // (16.1) Par.?
evam anṛtādiṣv api yojyaṃ yathāsaṃbhavam // (17.1) Par.?
evaṃ vitarkāṇāṃ cāmum evānugataṃ vipākam aniṣṭaṃ bhāvayan na vitarkeṣu manaḥ praṇidadhīta // (18.1) Par.?
pratipakṣabhāvanāhetor heyā vitarkā yadāsya syur aprasavadharmāṇas tadā tatkṛtam aiśvaryaṃ yoginaḥ siddhisūcakaṃ bhavati // (19.1) Par.?
tad yathā // (20.1) Par.?
Duration=0.03786301612854 secs.