Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Yoga

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7148
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
śarīrād bahir manaso vṛttilābho videhā nāma dhāraṇā // (1.1) Par.?
sā yadi śarīrapratiṣṭhasya manaso bahirvṛttimātreṇa bhavati sā kalpitety ucyate // (2.1) Par.?
yā tu śarīranirapekṣā bahirbhūtasyaiva manaso bahirvṛttiḥ sā khalvakalpitā // (3.1) Par.?
tatra kalpitayā sādhayanty akalpitāṃ mahāvidehām iti yathā paraśarīrāṇy āviśanti yoginaḥ // (4.1) Par.?
tataśca dhāraṇātaḥ prakāśātmano buddhisattvasya yad āvaraṇaṃ kleśakarmavipākatrayarajastamomūlaṃ tasya ca kṣayo bhavati // (5.1) Par.?
Duration=0.0103440284729 secs.