Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Kashmirian Shivaism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 377
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
turyābhyāsaprakarṣeṇa turyātītātmakaṃ padam // (1) Par.?
samprāptaḥ sādhakaḥ sākṣāt sarvalokāntarātmanā // (2) Par.?
śivena cinmayasvacchasvacchadānandaśālinā // (3) Par.?
tulyo 'vigalanād dehakalāyā galane śivaḥ // (4) Par.?
arjitaṃ dīkṣayā dagdhaṃ bhaviṣyanti yamādibhiḥ // (5) Par.?
yenedaṃ sādhitaṃ yatra tadbhuktyā vinivartate // (6) Par.?
anekabhāvikaṃ karma dagdhaṃ bījam ivāgninā // (7) Par.?
bhaviṣyad api saṃruddhaṃ yenedaṃ taddhi bhogataḥ // (8) Par.?
ity uktanītyā prārabdhaprāptabhogopabhogabhūḥ // (9) Par.?
kalevarasthitis tasya kartavyety upadiśyate // (10) Par.?
Duration=0.026232957839966 secs.