Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): animal sacrifice, paśubandha, anuyāja, after-offering

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13890
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
additional upayājas
so 'tyupayajati / (1.1) Par.?
yajñaṃ gaccha svāhety āpo vai yajña āpo reto reta evaitatsiñcati // (1.2) Par.?
somaṃ gaccha svāheti / (2.1) Par.?
reto vai somo reta evaitatsiñcati // (2.2) Par.?
divyaṃ nabho gaccha svāheti / (3.1) Par.?
āpo vai divyaṃ nabha āpo reto reta evaitatsiñcati // (3.2) Par.?
agniṃ vaiśvānaraṃ gaccha svāheti / (4.1) Par.?
iyaṃ vai pṛthivyagnirvaiśvānaraḥ seyam pratiṣṭhemām evaitat pratiṣṭhām abhiprajanayati // (4.2) Par.?
atha mukhaṃ vimṛṣṭe / (5.1) Par.?
mano me hārdi yaccheti tatho hopayaṣṭātmānaṃ nānupravṛṇakti // (5.2) Par.?
atha jāghanyā patnīḥ saṃyājayanti / (6.1) Par.?
jaghanārdho vai jāghanī jaghanārdhādvai yoṣāyai prajāḥ prajāyante tat praivaitaj janayati yajjāghanyā patnīḥ saṃyājayanti // (6.2) Par.?
antarato devānām patnībhyo 'vadyati / (7.1) Par.?
antarato vai yoṣāyai prajāḥ prajāyanta upariṣṭādagnaye gṛhapataya upariṣṭādvai vṛṣā yoṣām adhidravati // (7.2) Par.?
atha hṛdayaśūlenāvabhṛthaṃ yanti / (8.1) Par.?
paśor ha vā ālabhyamānasya hṛdayaṃ śuk samabhyavaiti hṛdayāddhṛdayaśūlam atha yacchṛtasya paritṛndanti tad alaṃjuṣaṃ tasmād u paritṛdyaiva śūlākuryāt tat triḥ pracyute paśau hṛdayam pravṛhyottamam pratyavadadhāti // (8.2) Par.?
atha hṛdayaśūlam prayacchati / (9.1) Par.?
tanna pṛthivyām parāsyen nāpsu sa yat pṛthivyām parāsyedoṣadhīśca vanaspatīṃścaiṣā śuk praviśed yad apsu parāsyed apa eṣā śuk praviśet tasmānna pṛthivyāṃ nāpsu // (9.2) Par.?
apa evābhyavetya / (10.1) Par.?
yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati // (10.2) Par.?
athābhimantrayate / (11.1) Par.?
sumitriyā na āpa oṣadhayaḥ santu durmitriyās tasmai santu yo 'smān dveṣṭi yaṃ ca vayaṃ dviṣma iti yatra vā etena pracaranty āpaś ca ha vā asmāttāvadoṣadhayaścāpakramyeva tiṣṭhanti tad u tābhir mitradheyaṃ kurute tatho hainaṃ tāḥ punaḥ praviśanty eṣo tatra prāyaścittiḥ kriyate sa vai nāgnīṣomīyasya paśoḥ karoti nāgneyasya vaśāyā evānūbandhyāyai tāṃ hi sarvo 'nu yajñaḥ saṃtiṣṭhata etad u hāsyāgnīṣomīyasya ca paśor āgneyasya ca hṛdayaśūlena caritaṃ bhavati yad vaśāyāś carati // (11.2) Par.?
Duration=0.067605972290039 secs.