Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 975
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
jāgarāparaparyāyo jāgracchabdaḥ śiṣṭaprayuktatvāt // (1) Par.?
lokaprasiddhe jāgratsvapnasuṣuptānāṃ bhede yogiprasiddhe 'pi vā dhāraṇādhyānasamādhirūpe prasarpati anyānyarūpe pravahati sati arthāt tattattvaṃ nijādanapāyinaḥ sarvasyātmabhūtāc cānubhavitṛrūpāt svabhāvān naiva nivartate // (2) Par.?
yadihisvayaṃnivarteta taj jāgradādy api tatprakāśavinākṛtaṃ na kiṃcitprakāśeta // (3) Par.?
upalabdhṛtā caitadīyā jāgarāsvapnayoḥ sarvasya svasaṃvedanasiddhā sauṣupte yadyapi sā tathā na cetyate tathāpy auttarakālikasmṛtyanyathānupapattyā siddhā upalabdhṛta eva ca svabhāvān na nivartate upalabhyaṃ tv avasthādi tanmāhātmyān nivartatāṃ kāmaṃ kātra kṣatiḥ // (4) Par.?
evakāro'pyarthe bhinnakramas tadabhāve'pi na nivartata ityarthaḥ // (5) Par.?
jāgarādivibhedasya viśeṣaṇadvāreṇa hetustadabhinne iti tasmāc chivasvabhāvādabhedena prakāśamānatvāt prakāśarūpe ityarthaḥ // (6) Par.?
yac ca yadekātmakaṃ tatkathaṃ tannivṛttāv avatiṣṭhate // (7) Par.?
yadvā taditi kartṛpadam // (8) Par.?
abhinna iti tu kevalamabhinnatvaṃ jāgarādeḥ śivāpekṣameva // (9) Par.?
arthāttattattvaṃ jāgarādibhede'pi sati prasarpati prasarati vaicitryaṃ gṛhṇāti tan naiva svabhāvān nivartata iti yojyam // (10) Par.?
kiṃcāyaṃ jāgradādibhedaḥ pariṇāmo vivarto veti yat sāṃkhyapāñcarātraśābdikādayo manyante tadvyudāsāyāpyuktaṃ tadabhinna iti // (11) Par.?
avasthāprapañco'pi yadi cinmātrāt manāgapy atiricyeta cidrūpaṃ vā tatpariṇatau manāg atiricyeta tan na kiṃcic ca kā syād iti tāvan na pariṇāmo'sti // (12) Par.?
yathoktam / (13.1) Par.?
pariṇāmo'cetanasya cetanasya na yujyate // (13.2) Par.?
iti śrīkiraṇe // (14) Par.?
na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam // (15) Par.?
anena cātidurghaṭakiratvam eva bhagavato dhvanitam // (16) Par.?
yasmāj jāgarādivibhedaṃ ca prakāśayati tatraiva ca svābhedamiti bhedātmanā tadabhedātmanobhayātmanā ca rūpeṇāparāparāparāparāśaktitrayasvarūpeṇa sphuratīty anuttaraṣaḍardhatattvātmatayā bhagavān eva sphurati // (17) Par.?
ataścajāgarādidaśāvasthito 'pi evamimaṃ svasvabhāvaṃ pariśīlayan yaścinute sa śaṃkara evetyupadiṣṭaṃ bhavati // (18) Par.?
atha ye ekamevedaṃ saṃvidrūpaṃ harṣaviṣādādyanekākāravivartaṃ paśyāma ityuktyā jñānasaṃtāna eva tattvamiti saugatā manyante ye cāhaṃpratītipratyeyaḥ sadaiva sukhādyupadhitiraskṛta ātmeti mīmāṃsakāḥ pratipannās tānekenaiva ślokenāpavadati // (19) Par.?
Duration=0.033569097518921 secs.