Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): keśavapaṇīya, rājasūya

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14513
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
abhiṣecanīyeneṣṭvā / (1.1) Par.?
keśānna vapate tad yat keśān na vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainam etad abhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yat keśānvapetaitāṃ śriyam jihmāṃ vināśayed vyuduhyāt tasmāt keśān na vapate // (1.2) Par.?
saṃvatsaraṃ na vapate / (2.1) Par.?
saṃvatsarasaṃmitā vai vratacaryā tasmāt saṃvatsaraṃ na vapate sa eṣa vratavisarjanīyopayogo nāma stomo bhavati keśavapanīyaḥ // (2.2) Par.?
tasyaikaviṃśam prātaḥsavanam / (3.1) Par.?
saptadaśam mādhyandinaṃ savanam pañcadaśaṃ tṛtīyasavanaṃ sahokthaiḥ saha ṣoḍaśinā saha rātryā // (3.2) Par.?
trivṛdrāthantaraḥ saṃdhirbhavati / (4.1) Par.?
eṣa evaikaviṃśo ya eṣa tapati sa etasmād ekaviṃśād apayuṅkte sa saptadaśam abhipratyavaiti saptadaśāt pañcadaśam pañcadaśād asyāmeva trivṛti pratiṣṭhāyām pratitiṣṭhati // (4.2) Par.?
tasya rathantaram pṛṣṭham bhavati / (5.1) Par.?
iyaṃ vai rathantaram asyām evaitat pratiṣṭhāyām pratitiṣṭhaty atirātro bhavati pratiṣṭhā vā atirātras tasmādatirātro bhavati // (5.2) Par.?
sa vai nyeva vartayate keśānna vapate vīryaṃ vā etad apāṃ rasaḥ saṃbhṛto bhavati yenainametadabhiṣiñcati tasyābhiṣiktasya keśān prathamān prāpnoti sa yatkeśānvapetaitāṃ śriyaṃ jihmāṃ vināśayed vyuhyād atha yan nivartayate tadātmanyevaitāṃ śriyaṃ niyunakti tasmānnyeva vartayate keśānna vapate tasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati // (6.1) Par.?
āsandyā upānahā upamuñcate / (7.1) Par.?
upānaḍbhyām adhi yad asya yānam bhavati ratho vā kiṃcidvā sarvaṃ vā eṣa idam uparyupari bhavaty arvāg evāsmād idaṃ sarvam bhavati yo rājasūyena yajate tasmādasyaiṣaiva vratacaryā bhavati yāvajjīvaṃ nāsyām pratitiṣṭhati // (7.2) Par.?
Duration=0.029512882232666 secs.