Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): dīkṣā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15328
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha vaikaṅkatīm ādadhāti / (1.1) Par.?
prajāpatir yām prathamām āhutimajuhot sa hutvā yatra nyamṛṣṭa tato vikaṅkataḥ samabhavat saiṣā prathamāhutir yad vikaṅkatas tām asminnetajjuhoti tayainam etat prīṇāti parasyā adhi saṃvato 'varāṃ abhyātara yatrāhamasmi tāṃ aveti yathaiva yajustathā bandhuḥ // (1.2) Par.?
athaudumbarīmādadhāti / (2.1) Par.?
devāścāsurāścobhaye prājāpatyā aspardhanta te ha sarva eva vanaspatayo 'surānabhyupeyur udumbaro haiva devānna jahau te devā asurānjitvā teṣāṃ vanaspatīnavṛñjata // (2.2) Par.?
te hocuḥ / (3.1) Par.?
hanta yaiṣu vanaspatiṣūrg yo rasa udumbare taṃ dadhāma te yady apakrāmeyur yātayāmā apakrāmeyur yathā dhenur dugdhā yathānaḍvān ūhivāniti tad yaiṣu vanaspatiṣūrg yo rasa āsīd udumbare tam adadhus tayaitad ūrjā sarvān vanaspatīn prati pacyate tasmāt sa sarvadārdraḥ sarvadā kṣīrī tad etat sarvam annaṃ yad udumbaraḥ sarve vanaspatayaḥ sarveṇaivainam etad annena prīṇāti sarvairvanaspatibhiḥ saminddhe // (3.2) Par.?
paramasyāḥ parāvata iti / (4.1) Par.?
yā paramā parāvad ity etad rohidaśva ihāgahīti rohito hāgneraśvaḥ purīṣyaḥ purupriya iti paśavyo bahupriya ity etad agne tvaṃ tarā mṛdha ity agne tvaṃ tara sarvānpāpmana ityetat // (4.2) Par.?
athāparaśuvṛkṇam ādadhāti / (5.1) Par.?
jāyata eṣa etadyaccīyate sa eṣa sarvasmā annāya jāyata etad v ekamannaṃ yad aparaśuvṛkṇaṃ tenainam etat prīṇāti yadagne kāni kāni cid ā te dārūṇi dadhmasi sarvaṃ tadastu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cāparaśuvṛkṇaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti // (5.2) Par.?
athādhaḥśayam ādadhāti / (6.1) Par.?
jāyata eṣa etad yaccīyate sa eṣa sarvasmā annāya jāyata etad v ekam annaṃ yad adhaḥśayaṃ tenainam etat prīṇāti yad atty upajihvikā yad vamro atisarpatīty upajihvikā vā hi tad atti vamro vātisarpati sarvaṃ tad astu te ghṛtaṃ tajjuṣasva yaviṣṭhyeti yathaiva yajus tathā bandhus tad yat kiṃ cādhaḥśayaṃ tad asmā etat svadayati tad asmā annaṃ kṛtvāpidadhāti // (6.2) Par.?
athaitā uttarāḥ pālāśyo bhavanti / (7.1) Par.?
brahma vai palāśo brahmaṇaivainam etat saminddhe yad v eva pālāśyaḥ somo vai palāśa eṣo ha paramāhutir yat somāhutis tām asminn etajjuhoti tayainam etat prīṇāti // (7.2) Par.?
ahar ahar aprayāvam bharanta iti / (8.1) Par.?
ahar ahar amattā āharanta ity etad aśvāyeva tiṣṭhate ghāsamasmā iti yathāśvāya tiṣṭhate ghāsam ity etad rāyaspoṣeṇa sam iṣā madanta iti rayyā ca poṣeṇa ca samiṣā madanta ity etad agne mā te prativeśā riṣāmeti yathaivāsya prativeśo na riṣyed evam etad āha // (8.2) Par.?
nābhā pṛthivyāḥ samidhāne agnāviti / (9.1) Par.?
eṣā ha nābhiḥ pṛthivyai yatraiṣa etat samidhyate rāyaspoṣāya bṛhate havāmaha iti rayyai ca poṣāya ca bṛhate havāmaha ity etad irammadam itīrayā hyeṣa matto bṛhad uktham iti bṛhaduktho hyeṣa yajatram iti yajñiyam ity etaj jetāram agnim pṛtanāsu sāsahimiti jetā hyagniḥ pṛtanā u sāsahiḥ // (9.2) Par.?
yāḥ senā abhītvarīḥ / (10.1) Par.?
daṃṣṭrābhyām malimlūnye janeṣu malimlavo yo asmabhyam arātīyād yaśca no dveṣate janaḥ nindād yo asmān dhipsācca sarvaṃ tam masmasā kurviti // (10.2) Par.?
etad vai devāḥ / (11.1) Par.?
yaś cainānadveḍyaṃ cādviṣus tam asmā annaṃ kṛtvāpyadadhus tenainam aprīṇann annam ahaitasyābhavad adahad u devānām pāpmānaṃ tathaivaitad yajamāno yaś cainaṃ dveṣṭi yaṃ ca dveṣṭi tam asmā annaṃ kṛtvāpidadhāti tenainam prīṇāty annam ahaitasya bhavati dahaty u yajamānasya pāpmānam // (11.2) Par.?
tā etā ekādaśādadhāti / (12.1) Par.?
akṣatriyasya vāpurohitasya vāsarvaṃ vai tad yad ekādaśāsarvaṃ tad yad akṣatriyo vāpurohito vā // (12.2) Par.?
dvādaśa kṣatriyasya vā purohitasya vā / (13.1) Par.?
sarvaṃ vai tadyaddvādaśa sarvaṃ tad yat kṣatriyo vā purohito vā // (13.2) Par.?
sa purohitasyādadhāti / (14.1) Par.?
saṃśitam me brahma saṃśitaṃ vīryam balam saṃśitaṃ kṣatraṃ jiṣṇu yasyāhamasmi purohita iti tadasya brahma ca kṣatraṃ ca saṃśyati // (14.2) Par.?
atha kṣatriyasya / (15.1) Par.?
ud eṣām bāhū atiram ud varco atho balam kṣiṇomi brahmaṇāmitrānunnayāmi svāṁ ahamiti yathaiva kṣiṇuyād amitrān unnayet svān evametad āhobhe tv evaite ādadhyād ayaṃ vā agnirbrahma ca kṣatraṃ cemamevaitadagnimetābhyāmubhābhyāṃ saminddhe brahmaṇā ca kṣatreṇa ca // (15.2) Par.?
tāstrayodaśa sampadyante / (16.1) Par.?
trayodaśa māsāḥ saṃvatsaraḥ saṃvatsaro 'gnir yāvān agnir yāvatyasya mātrā tāvataivainametadannena prīṇāti // (16.2) Par.?
prādeśamātryo bhavanti / (17.1) Par.?
prādeśamātro vai garbho viṣṇur annam etad ātmasaṃmitenaivainam etad annena prīṇāti yad u vā ātmasaṃmitam annaṃ tadavati tanna hinasti yadbhūyo hinasti tad yat kanīyo na tadavati tiṣṭhannādadhāti tasyopari bandhuḥ svāhākāreṇa reto vā idaṃ siktamayam agnis tasmin yat kāṣṭhāny asvāhākṛtāny abhyādadhyāddhiṃsyāddhainaṃ tā yat samidhastena nāhutayo yad u svāhākāreṇa tenānnam annaṃ hi svāhākāras tatho hainaṃ na hinasti // (17.2) Par.?
Duration=0.076323986053467 secs.