Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 1877
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yadyuktayuktyā nityaṃ nārādhyate dhātā tadā svasvarūpasthityabhāve satataṃ pratyahaṃ laukikasyeva cāsya yogino 'pi jāgarāyāṃ svapne ca sādhāraṇāsādhāraṇārthaprakāśanatanniścayanādisvabhāvā pārameśvarī sṛṣṭiḥ svatantrā syāllaukikavadyoginam api saṃsārāvaṭa evāsau pātayed ityarthaḥ // (1) Par.?
yathoktam / (2.1) Par.?
pravṛttir bhūtānāmaiśvarī / (2.2) Par.?
iti // (2.3) Par.?
taddharmakatvataḥ iti svapnajāgarādipadaprakāśane bhagavatsṛṣṭeḥ svātantryasvabhāvād ityarthaḥ // (3) Par.?
evaṃ svapnasauṣuptanirdalanopāyaṃ svaprabuddhatāyai saṃsādhya spandatattvasamāveśopāyaṃ suprabuddhasya dṛṣṭāntayuktipūrvakaṃ nirūpayati jijñāsitārthajñaptir apītthaṃ bhavatītyādiśati // (4) Par.?
Duration=0.015301942825317 secs.