Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 8440
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśaraṃ munivaraṃ kṛtapūrvāhṇikakriyam / (1.1) Par.?
maitreyaḥ paripapraccha praṇipatyābhivādya ca // (1.2) Par.?
tvatto hi vedādhyayanam adhītam akhilaṃ guro / (2.1) Par.?
dharmaśāstrāṇi sarvāṇi vedāṅgāni yathākramam // (2.2) Par.?
tvatprasādān muniśreṣṭha mām anye nākṛtaśramam / (3.1) Par.?
vakṣyanti sarvaśāstreṣu prāyaśo ye 'pi vidviṣaḥ // (3.2) Par.?
so 'ham icchāmi dharmajña śrotuṃ tvatto yathā jagat / (4.1) Par.?
babhūva bhūyaś ca yathā mahābhāga bhaviṣyati // (4.2) Par.?
yanmayaṃ ca jagad brahman yataś caitac carācaram / (5.1) Par.?
līnam āsīd yathā yatra layam eṣyati yatra ca // (5.2) Par.?
yatpramāṇāni bhūtāni devādīnāṃ ca saṃbhavam / (6.1) Par.?
samudraparvatānāṃ ca saṃsthānaṃ ca yathā bhuvaḥ // (6.2) Par.?
sūryādīnāṃ ca saṃsthānaṃ pramāṇaṃ munisattama / (7.1) Par.?
devādīnāṃ tathā vaṃśān manūn manvantarāṇi ca // (7.2) Par.?
kalpān kalpavikalpāṃś ca caturyugavikalpitān / (8.1) Par.?
kalpāntasya svarūpaṃ ca yugadharmāṃś ca kṛtsnaśaḥ // (8.2) Par.?
devarṣipārthivānāṃ ca caritaṃ yan mahāmune / (9.1) Par.?
vedaśākhāpraṇayanaṃ yathāvad vyāsakartṛkam // (9.2) Par.?
dharmāṃś ca brāhmaṇādīnāṃ tathā cāśramavāsinām / (10.1) Par.?
śrotum icchāmy ahaṃ sarvaṃ tvatto vāsiṣṭhanandana // (10.2) Par.?
brahman prasādapravaṇaṃ kuruṣva mayi mānasam / (11.1) Par.?
yenāham etaj jānīyāṃ tvatprasādān mahāmune // (11.2) Par.?
parāśara uvāca / (12.1) Par.?
sādhu maitreya dharmajña smārito 'smi purātanam / (12.2) Par.?
pituḥ pitā me bhagavān vasiṣṭho yad uvāca ha // (12.3) Par.?
viśvāmitraprayuktena rakṣasā bhakṣito mayā / (13.1) Par.?
śrutas tātas tataḥ krodho maitreyāsīn mamātulaḥ // (13.2) Par.?
tato 'haṃ rakṣasāṃ satraṃ vināśāya samārabham / (14.1) Par.?
bhasmīkṛtāś ca śataśas tasmin satre niśācarāḥ // (14.2) Par.?
tataḥ saṃkṣīyamāṇeṣu teṣu rakṣaḥsv aśeṣataḥ / (15.1) Par.?
mām uvāca mahābhāgo vasiṣṭho 'smatpitāmahaḥ // (15.2) Par.?
alam atyantakopena tāta manyum imaṃ jahi / (16.1) Par.?
rākṣasā nāparādhyante pitus te vihitaṃ tathā // (16.2) Par.?
mūḍhānām eṣa bhavati krodho jñānavatāṃ kutaḥ / (17.1) Par.?
hanyate tāta kaḥ kena yataḥ svakṛtabhuk pumān // (17.2) Par.?
saṃcitasyāpi mahatā vatsa kleśena mānavaiḥ / (18.1) Par.?
yaśasas tapasaś caiva krodho nāśakaraḥ paraḥ // (18.2) Par.?
svargāpavargavyāsedhakāraṇaṃ paramarṣayaḥ / (19.1) Par.?
svarga
comp.
∞ apavarga
comp.
∞ vyāsedha
comp.
∞ kāraṇa
ac.s.n.
← varjay (19.2) [advmod (4)]
parama
comp.
∞ ṛṣi
n.p.m.
← varjay (19.2) [nsubj (4)]
varjayanti sadā krodhaṃ tāta mā tadvaśo bhava // (19.2) Par.?
varjay
3. pl., Pre. ind.
root
→ ṛṣi (19.1) [nsubj]
→ kāraṇa (19.1) [advmod]
sadā
indecl.
krodha
ac.s.m.
tāta
v.s.m.

indecl.
tad
comp.
∞ vaśa
n.s.m.
bhū
2. sg., Pre. imp.
root
alaṃ niśācarair dagdhair dīnair anaparādhibhiḥ / (20.1) Par.?
satraṃ te viramatv etat kṣamāsārā hi sādhavaḥ // (20.2) Par.?
evaṃ tātena tenāham anunīto mahātmanā / (21.1) Par.?
upasaṃhṛtavān satraṃ sadyas tadvākyagauravāt // (21.2) Par.?
tataḥ prītaḥ sa bhagavān vasiṣṭho munisattamaḥ / (22.1) Par.?
samprāptaś ca tadā tatra pulastyo brahmaṇaḥ sutaḥ // (22.2) Par.?
pitāmahena dattārghyaḥ kṛtāsanaparigrahaḥ / (23.1) Par.?
pitāmaha
i.s.m.

PPP, comp.
∞ arghya
n.s.m.
← agraja (23.2) [amod (2)]
kṛ
PPP, comp.
∞ āsana
comp.
∞ parigraha
n.s.m.
← agraja (23.2) [amod (2)]
mām uvāca mahābhāgo maitreya pulahāgrajaḥ // (23.2) Par.?
mad
ac.s.a.
vac
3. sg., Perf.
root
maitreya
v.s.m.
pulaha
comp.
∞ agraja
n.s.m.
→ arghya (23.1) [amod]
→ parigraha (23.1) [amod]
pulastya uvāca / (24.1) Par.?
vaire mahati yad vākyād guror asyāśritā kṣamā / (24.2) Par.?
tvayā tasmāt samastāni bhavāñchāstrāṇi vetsyati // (24.3) Par.?
saṃtater na mamocchedaḥ kruddhenāpi yataḥ kṛtaḥ / (25.1) Par.?
tvayā tasmān mahābhāga dadāmy anyaṃ mahāvaram // (25.2) Par.?
purāṇasaṃhitākartā bhavān vatsa bhaviṣyati / (26.1) Par.?
devatāpāramārthyaṃ ca yathāvad vetsyate bhavān // (26.2) Par.?
pravṛtte ca nivṛtte ca karmaṇy astamalā matiḥ / (27.1) Par.?
matprasādād asaṃdigdhā tava vatsa bhaviṣyati // (27.2) Par.?
tataś ca bhagavān prāha vasiṣṭho me pitāmahaḥ / (28.1) Par.?
pulastyena yad uktaṃ te sarvam etad bhaviṣyati // (28.2) Par.?
iti pūrvaṃ vasiṣṭhena pulastyena ca dhīmatā / (29.1) Par.?
yad uktaṃ tat smṛtiṃ yātaṃ tvatpraśnād akhilaṃ mama // (29.2) Par.?
so 'haṃ vadāmy aśeṣaṃ te maitreya paripṛcchate / (30.1) Par.?
purāṇasaṃhitāṃ samyak tāṃ nibodha yathātatham // (30.2) Par.?
viṣṇoḥ sakāśād udbhūtaṃ jagat tatraiva ca sthitam / (31.1) Par.?
sthitisaṃyamakartāsau jagato 'sya jagac ca saḥ // (31.2) Par.?
Duration=0.13343501091003 secs.