Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Genealogies, Yayāti, Devayānī, Śarmiṣṭhā

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8513
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
yayāteś caturthaputrasyānoḥ sabhānalacakṣuḥparameṣusaṃjñās trayaḥ putrā babhūvuḥ // (1.2) Par.?
sabhānalaputraḥ kālānalaḥ // (2.1) Par.?
kālānalāt sṛñjayaḥ // (3.1) Par.?
sṛñjayāt purañjayaḥ // (4.1) Par.?
purañjayāj janamejayaḥ // (5.1) Par.?
tasmān mahāśālaḥ // (6.1) Par.?
tasmācca mahāmanāḥ // (7.1) Par.?
tasmād uśīnaratitīkṣū dvau putrāvutpannau // (8.1) Par.?
uśīnarasyāpi śibinṛganavakṛmivarmākhyāḥ pañca putrā babhūvuḥ // (9.1) Par.?
pṛṣadarbhasuvīrakekayamadrakāś catvāraḥ śibiputrāḥ // (10.1) Par.?
titīkṣor api ruśadrathaḥ putro 'bhūt // (11.1) Par.?
tasyāpi hemaḥ hemasyāpi sutapāḥ sutapasaś ca baliḥ // (12.1) Par.?
yasya kṣetre dīrghatamasāṅgavaṅgakaliṅgasuhmapauṇḍrākhyaṃ bāleyaṃ kṣatram ajanyata // (13.1) Par.?
tannāmasaṃtatisaṃjñāś ca pañca viṣayāḥ babhūvuḥ // (14.1) Par.?
aṅgād anapānas tato divirathas tasmād dharmarathaḥ // (15.1) Par.?
tataś citrarathaḥ romapādasaṃjñaḥ // (16.1) Par.?
yasya daśaratho mitraṃ jajñe // (17.1) Par.?
yasyājaputro daśarathaḥ śāntāṃ nāma kanyām anapatyasya duhitṛtve yuyoja // (18.1) Par.?
romapādāccaturaṅgaḥ tasmāt pṛthulākṣaḥ // (19.1) Par.?
tataś campaḥ yaś campāṃ niveśayāmāsa // (20.1) Par.?
campasya haryaṅgo nāmātmajo 'bhūt // (21.1) Par.?
haryaṅgād bhadrarathaḥ / (22.1) Par.?
bhadrarathād bṛhadrathaḥ bṛhadrathād bṛhatkarmā bṛhatkarmaṇaś ca bṛhadbhānus tasmācca bṛhanmanāḥ bṛhanmanaso jayadrathaḥ // (22.2) Par.?
jayadratho brahmakṣatrāntarālasaṃbhūtyāṃ patnyāṃ vijayaṃ nāma putram ajījanat // (23.1) Par.?
vijayaś ca dhṛtiṃ putram avāpa // (24.1) Par.?
tasyāpi dhṛtavrataḥ putro 'bhūt // (25.1) Par.?
dhṛtavratāt satyakarmā // (26.1) Par.?
satyakarmaṇas tvatirathaḥ // (27.1) Par.?
yo gaṅgāṅgato mañjūṣāgataṃ pṛthāpaviddhaṃ karṇaṃ putram avāpa // (28.1) Par.?
karṇād vṛṣasenaḥ ityetadantā aṅgavaṃśyāḥ // (29.1) Par.?
ataś ca pūruvaṃśaṃ śrotum arhasi // (30.1) Par.?
Duration=0.47781705856323 secs.