Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Birth, childhood, and youth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8533
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
parāśara uvāca / (1.1) Par.?
pradoṣārdhe kadācittu rāsāsakte janārdane / (1.2) Par.?
trāsayansamado goṣṭhamariṣṭaḥ samupāgataḥ // (1.3) Par.?
satoyatoyadacchāyastīkṣṇaśṛṅgo 'rkalocanaḥ / (2.1) Par.?
khurāgrapātairatyarthaṃ dārayanvasudhātalam // (2.2) Par.?
lelihānaḥ saniṣpeṣaṃ jihvayauṣṭhau punaḥ punaḥ / (3.1) Par.?
saṃrambhāviddhalāṅgūlaḥ kaṭhinaskandhabandhanaḥ // (3.2) Par.?
udagrakakudābhogaḥ pramāṇādduratikramaḥ / (4.1) Par.?
viṇmūtraliptapṛṣṭhāṅgo gavāmudvegakārakaḥ // (4.2) Par.?
pralambakaṇṭho 'timukhastarughātāṅkitānanaḥ / (5.1) Par.?
pātayansa gavāṃ garbhāndaityo vṛṣabharūpadhṛk // (5.2) Par.?
sūdayaṃstāpasānugro vanānyaṭati yaḥ sadā // (6.1) Par.?
tatastamatighorākṣam avekṣyātibhayāturāḥ / (7.1) Par.?
gopā gopastriyaścaiva kṛṣṇa kṛṣṇeti cukruśuḥ // (7.2) Par.?
siṃhanādaṃ tataścakre talaśabdaṃ ca keśavaḥ / (8.1) Par.?
tacchabdaśravaṇāccāsau dāmodaramukhaṃ yayau // (8.2) Par.?
agranyastaviṣāṇāgraḥ kṛṣṇakukṣikṛtekṣaṇaḥ / (9.1) Par.?
abhyadhāvata duṣṭātmā kṛṣṇaṃ vṛṣabhadānavaḥ // (9.2) Par.?
āyāntaṃ daityavṛṣabhaṃ dṛṣṭvā kṛṣṇo mahābalaḥ / (10.1) Par.?
na cacāla tataḥ sthānādavajñāsmitalīlayā // (10.2) Par.?
āsannaṃ caiva jagrāha grāhavanmadhusūdanaḥ / (11.1) Par.?
jaghāna jānunā kukṣau viṣāṇagrahaṇācalam // (11.2) Par.?
tasya darpabalaṃ bhaṅktvā gṛhītasya viṣāṇayoḥ / (12.1) Par.?
apīḍayadariṣṭasya kaṇṭhaṃ klinnamivāmbaram // (12.2) Par.?
utpāṭya śṛṅgamekaṃ tu tenaivātāḍayattataḥ / (13.1) Par.?
mamāra sahasā daityo mukhācchoṇitamudvaman // (13.2) Par.?
tuṣṭuvurnihate tasmindaitye gopā janārdanam / (14.1) Par.?
jambhe hate sahasrākṣaṃ purā devagaṇā yathā // (14.2) Par.?
Duration=0.041382074356079 secs.