Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): narrative literature

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7505
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mahākhātā mahāśālā puryasty ujjayinīti yā / (1.1) Par.?
mahāmbhodhimahāśailamekhalaiva mahāmahī // (1.2) Par.?
prāsādān yatra paśyantaḥ saṃtatān haimarājatān / (2.1) Par.?
merukailāsakūṭebhyaḥ spṛhayanti na nāgarāḥ // (2.2) Par.?
vedamaurvīvipañcīnāṃ dhvanayaḥ pratimandiram / (3.1) Par.?
yatra saṃnipatanto 'pi na bādhante parasparam // (3.2) Par.?
kṛtaṃ varṇanayā tasyā yasyāṃ satatam āsate / (4.1) Par.?
mahākālaprabhṛtayas tyaktvā śivapuraṃ gaṇāḥ // (4.2) Par.?
tasyām āsīn mahāseno mahāsenaḥ kṣitīśvaraḥ / (5.1) Par.?
yasya devīsahasrāṇi ṣoḍaśa śrīpater iva // (5.2) Par.?
ciraṃ pālayatas tasya prajāḥ śāstoktakāriṇaḥ / (6.1) Par.?
gopālaḥ pālakaś ceti sutau jātau guṇāmbudhī // (6.2) Par.?
bṛhaspatisamaś cāsya mantrī bharatarohakaḥ / (7.1) Par.?
rohantakaḥ surohaś ca tasyāstāṃ tatsamau sutau // (7.2) Par.?
narendramantriputrāṇāṃ caturvidyārthavedinām / (8.1) Par.?
prayogeṣu ca daṣāṇāṃ yānti sma divasāḥ sukham // (8.2) Par.?
atha gāṃ pālayāmāsa gopālaḥ pitṛpālitām / (9.1) Par.?
pālako 'pi yavīyastvād yauvarājyam apālayat // (9.2) Par.?
mantriputrau tu mantritvam atha bhūmir naveśvarā / (10.1) Par.?
navamantrikṛtārakṣā jāyate sma punar vā // (10.2) Par.?
gajarājam atho rājā dānarājivirājitam / (11.1) Par.?
adhiṣṭhāya jagatsāraṃ nirjagāma bahiḥ puraḥ // (11.2) Par.?
taddarśanāśayāyātam anekaṃ nṛkadambakam / (12.1) Par.?
bibhyad vyāḍād gajāt tasmād itaś cetaś ca vidrutam // (12.2) Par.?
kanyakānyatamā tatra gṛhyamāṇātha hastinā / (13.1) Par.?
prāṃśuprākārataḥ prāṃśor agamyāṃ parikhām agāt // (13.2) Par.?
khātapātavyathājātasaṃjñānāśāt kṣaṇaṃ tataḥ / (14.1) Par.?
taṭasthā hastipṛṣṭhasthaṃ sābhāṣata ruṣā nṛpam // (14.2) Par.?
avadhyam avadhīr yas tvaṃ pitaraṃ tasya kiṃ mayā / (15.1) Par.?
adhītavedaṃ yo hanti brāhmaṇaṃ tasya ke mṛgāḥ // (15.2) Par.?
iti kanyāvacaḥ śrutvā duḥśravaṃ śvapacair api / (16.1) Par.?
cinteṣubhinnahṛdayaḥ praviveśa niveśanam // (16.2) Par.?
ativāhya ca duḥkhena dinaśeṣaṃ samāsamam / (17.1) Par.?
janavādopalambhāya pradoṣe niryayau gṛhāt // (17.2) Par.?
kālakambalasaṃvītaḥ sāsicarmāsiputrikaḥ / (18.1) Par.?
samantrāgadasaṃnāhaḥ saṃcacāra śanaiḥ śanaiḥ // (18.2) Par.?
atha śuśrāva kasmiṃścit devatāyatane dhvanim / (19.1) Par.?
abhisārikayā sārdhaṃ bhāṣamāṇasya kāminaḥ // (19.2) Par.?
hataṃ muṣṭibhir ākāśaṃ tuṣāṇāṃ kaṇḍanaṃ kṛtam / (20.1) Par.?
mayā yena tvayā sārdhaṃ baddhā prītir abuddhinā // (20.2) Par.?
iyam etāvatī velā khidyamānena yāpitā / (21.1) Par.?
mayā tvaṃ tu gṛhād eva na niryāsi pativratā // (21.2) Par.?
kaumāraḥ subhāgo bhartā yadi nāma priyas tava / (22.1) Par.?
khalīkṛtaiḥ kim asmābhir vṛtheva kulaputrakaiḥ // (22.2) Par.?
evamādi tataḥ śrutvā sā pragalbhābhisārikā / (23.1) Par.?
vihasya viṭam āha sma tvādṛśā hi hatatrapāḥ // (23.2) Par.?
nanu cittaṃ mayārādhyaṃ tasyāpi bhavataḥ kṛte / (24.1) Par.?
na hi bhartṝn aviśvāsya ramante kulaṭā viṭaiḥ // (24.2) Par.?
atha nirmakṣikaṃ bhadra madhu pātuṃ manorathaḥ / (25.1) Par.?
jahi ghātaya bālaṃ me patiṃ nityapramādinam // (25.2) Par.?
atha pāpād asi trastaḥ sphuṭaṃ nāhaṃ tava priyā / (26.1) Par.?
nanu durvārarāgāndhaḥ sutāṃ yāti prajāpatiḥ // (26.2) Par.?
athavālaṃ vivādena vaidharmyaṃ kiṃ na paśyasi / (27.1) Par.?
yena rājyasukhāndhena prajāpālaḥ pitā hataḥ // (27.2) Par.?
suduḥśravam idaṃ śrutvā gopālo durvacaṃ vacaḥ / (28.1) Par.?
gacchann anyatra śuśrāva dhvaniṃ viprasya jalpataḥ // (28.2) Par.?
ayi brāhmaṇi jāgarṣi nandini krandate śiśuḥ / (29.1) Par.?
tvaritaṃ yājate dehi stanyaṃ kaṇṭho 'sya mā śuṣat // (29.2) Par.?
iti śrutvā giraṃ bhartur vinidrā brāhmaṇī sutam / (30.1) Par.?
pitṛghātin mriyasveti nirdayaṃ nirabhartsayat // (30.2) Par.?
āḥ pāpe kim asaṃbaddhaṃ pitṛghātinn iti tvayā / (31.1) Par.?
bālo 'yam uktety enaṃ brāhmaṇaḥ kupito 'bravīt // (31.2) Par.?
kim āryaputra putreṇa yadā rājñā pitā hataḥ / (32.1) Par.?
śrutismṛtivid ity etad uvāca brāhmaṇī patim // (32.2) Par.?
śrutvaivamādi kaulīnaṃ praviśyāntaḥpuraṃ nṛpaḥ / (33.1) Par.?
anayat kṣaṇadāśeṣam asaṃmīlitalocanaḥ // (33.2) Par.?
atha gāḍhāndhakārāyāṃ velāyāṃ mantriṇau rahaḥ / (34.1) Par.?
apṛcchat ko 'yam asmāsu pravādaḥ kathyatām iti // (34.2) Par.?
tatas tāv ūcatus trastau satrāsaṃ nṛpacoditau / (35.1) Par.?
kaulīnahetuśrutaye cittaṃ devāvadhīyatām // (35.2) Par.?
sugṛhītābhidhānasya pradyotasya pitus tava / (36.1) Par.?
āsann avyabhicārīṇy ariṣṭāny aṣṭau mumūrṣataḥ // (36.2) Par.?
uddhārye dhavale keśe pramādāt kṛṣṇa uddhṛte / (37.1) Par.?
uddhartāraṃ mahīpālaḥ kartayāmāsa nāpitam // (37.2) Par.?
bhuñjānena ca pāṣāṇe daśanāgreṇa khaṇḍite / (38.1) Par.?
kulakramāgato vṛddhaḥ sūpakāraḥ pramāpitaḥ // (38.2) Par.?
prakṛter viparītatvaṃ jānann apy evamādibhiḥ / (39.1) Par.?
prabho vidher vidheyatvād brāhmaṇān apy abādhata // (39.2) Par.?
bhartur īdṛśi vṛttānte mantrī tasyāvayoḥ pitā / (40.1) Par.?
adṛṣṭabhartṛvyasanaḥ pūrvam evāgamad divam // (40.2) Par.?
śrutamantrivināśas tu sa rājā rājayakṣmaṇā / (41.1) Par.?
guruśokasahāyena sahasaivābhyabhūyata // (41.2) Par.?
tatas tāte divaṃ yāte yātukāme ca bhūpatau / (42.1) Par.?
prajāsu ca viraktāsu jātau svaḥ kiṃkriyākulau // (42.2) Par.?
prāptakālam idaṃ śreya iti buddhvā prasāritam / (43.1) Par.?
kaulīnam idam āvābhyāṃ saparyanteṣv avantiṣu // (43.2) Par.?
krodhabādhitabodhatvād bādhamānaṃ nijāḥ prajāḥ / (44.1) Par.?
bandhayāmāsa rājānaṃ rājaputraḥ priyaprajaḥ // (44.2) Par.?
śṛṅkhalātantracaraṇaḥ svatantrād bhraṃśitaḥ padāt / (45.1) Par.?
sukhasya mahato dadhyau sa rājendro gajendravat // (45.2) Par.?
cintāmuṣitanidratvād āhāraviraheṇa ca / (46.1) Par.?
sa kṣapāḥ kṣapayan kṣīṇaḥ saṃvatsaraśatāyatāḥ // (46.2) Par.?
putreṇaivamavastho 'pi prajāpriyacikīrṣuṇā / (47.1) Par.?
na mukta eva muktaś ca yāvat prāṇaiḥ priyair iti // (47.2) Par.?
nidānam idam etasya kaulīnasya vigarhitam / (48.1) Par.?
itarad vādhunā devaḥ prabhur ity atha bhūpatiḥ // (48.2) Par.?
adhomukhaḥ kṣaṇaṃ sthitvā talāhatamahītalaḥ / (49.1) Par.?
dṛṣṭvā ca sāsram ākāśam anātha idam abravīt // (49.2) Par.?
tulyau śukrabṛhaspatyor yuvāṃ muktvā suhṛttamau / (50.1) Par.?
anapāyam upāyaṃ kaḥ prayuñjītaitam īdṛśam // (50.2) Par.?
kiṃ tu sattvavatām eṣa śaṅkāśūnyadhiyāṃ kramaḥ / (51.1) Par.?
dṛṣṭādṛṣṭabhayagrastacetasāṃ na tu mādṛśām // (51.2) Par.?
tasmāt pālayataṃ bhadrau pālakaṃ pālakaṃ buvaḥ / (52.1) Par.?
idaṃ tv alīkakaulīnam aśakto 'ham upekṣitum // (52.2) Par.?
tasyaivaṃ bhāṣamāṇasya vrīḍādhomukhamantriṇaḥ / (53.1) Par.?
kūjan prakāśayāmāsa kṣīṇāṃ tāmraśikhaḥ kṣapām // (53.2) Par.?
atha śuśruvire vācaḥ sūtamāgadhabandinām / (54.1) Par.?
yaśodhavalitānantadigantodbudhyatām iti // (54.2) Par.?
dīnadīnaṃ tad ākarṇya karṇadāraṇam apriyam / (55.1) Par.?
pidhāya pārthivaḥ karṇāv uttamāṅgam akampayat // (55.2) Par.?
sa cāvocat pratīhārī nivāryantām amī mama / (56.1) Par.?
kṣate kṣārāvadekena kiṃ phalaṃ bhavatām iti // (56.2) Par.?
āsīc cāsyātha vā dhiṅ mām evam ātmāpavādinam / (57.1) Par.?
nanu praśasyam ātmānaṃ nāham arhāmi ninditum // (57.2) Par.?
niryantraṇavihāreṇa cirajīvini rājani / (58.1) Par.?
rājaputreṇa laḍitaḥ kenānyena yathā mayā // (58.2) Par.?
samucchinnadurucchedabāhyābhyantaravairiṇā / (59.1) Par.?
varṇāśramāḥ svadharmebhyaḥ kiṃ vā vicalitā mayā // (59.2) Par.?
avantivardhanasamo nijāhāryaguṇākaraḥ / (60.1) Par.?
putraḥ punnarakāt trātā kasyānyasya yathā mama // (60.2) Par.?
athavāstām idaṃ sarvam ekenaivāsmi vardhitaḥ / (61.1) Par.?
naravāhanadevena jāmātrā cakravartinā // (61.2) Par.?
eka eva tu me nāsīd guṇaḥ so 'py ayam āgataḥ / (62.1) Par.?
prasādān mantrivṛṣayor yat tapovanasevanam // (62.2) Par.?
iti niṣkampasaṃkalpaś codayāmāsa mantriṇau / (63.1) Par.?
sasiṃhāsanam āsthānaṃ maṇḍape dīyatām iti // (63.2) Par.?
tayos tu gatayoḥ keśān vāpayitvā savalkalaḥ / (64.1) Par.?
kamaṇḍalusanāthaś ca bhūpālo niryayau gṛhāt // (64.2) Par.?
viṣādaviplutākṣeṇa vakṣonikṣiptapāṇinā / (65.1) Par.?
dṛśyamāno 'varodhena viveśāsthānamaṇḍapam // (65.2) Par.?
trāsamlānakapolena dṛṣṭaḥ pṛthulacakṣuṣā / (66.1) Par.?
pālakenābravīt taṃ ca sthita eva sthitaṃ sthitam // (66.2) Par.?
prasādāt tāta tātasya vatsarājasya ca tvayā / (67.1) Par.?
buddheḥ svasyāś ca śuddhāyāḥ kiṃ nāma na parīkṣitam // (67.2) Par.?
ato 'nuśāsitāraṃ tvām anuśāsati bāliśāḥ / (68.1) Par.?
yena loke ta ucyante viyātāḥ pitṛśikṣakāḥ // (68.2) Par.?
etāvat tu mayā vācyaṃ pitryaṃ siṃhāsanaṃ tvayā / (69.1) Par.?
varṇāśramaparitrārtham idam adhyāsyatām iti // (69.2) Par.?
tac cāvaśyam anuṣṭheyam asmākīnaṃ vacas tvayā / (70.1) Par.?
mādṛśāṃ hi na vākyāni vimṛśanti bhavādṛśāḥ // (70.2) Par.?
itīdaṃ pālakaḥ śrutvā sthitvā cādhomukhaḥ kṣaṇam / (71.1) Par.?
uttaraṃ cintayāmāsa nāsāgrāhitalocanaḥ // (71.2) Par.?
kṛtakṛtrimaroṣas tu rājā pālakam abravīt / (72.1) Par.?
bhoḥ siṃhāsanam āroha kiṃ tavottaracintayā // (72.2) Par.?
kiṃ cottaraśatenāpi tvayāhaṃ sopapattinā / (73.1) Par.?
vegaḥ prāvṛṣi śoṇasya caraṇeneva durdharaḥ // (73.2) Par.?
iti dvijātayaḥ śrutvā purohitapuraḥsarāḥ / (74.1) Par.?
viṣādagadgadagiraḥ pramṛjyāśru babhāṣire // (74.2) Par.?
pālakas te niyojyatvād ājñāṃ mā sma vicārayat / (75.1) Par.?
tvanniyogān niyoktāraḥ kasmād vayam udāsmahe // (75.2) Par.?
dhriyamāṇe prajāpāle jyeṣṭhe bhrātari pālakaḥ / (76.1) Par.?
mṛgendrāsanam ārohan khaṭvārūḍho bhaven nanu // (76.2) Par.?
rājyāgnim ādadhad vāpi tvayi varṣaśatāyuṣi / (77.1) Par.?
parivettāram ātmānam ayaṃ manyeta ninditam // (77.2) Par.?
tasmād asmān nivartasva saṃkalpād atibhīṣaṇāt / (78.1) Par.?
śokajāny aśruvārīṇi bhavantv ānandajāni naḥ // (78.2) Par.?
baddhāñjalir athovāca kiṃcin namitakaṃdharaḥ / (79.1) Par.?
alaṃ vaḥ pīḍayitvā māṃ vacobhir iti pārthivaḥ // (79.2) Par.?
mayāyam abhyanujñāto rakṣaṇe ca kṣamaḥ kṣiteḥ / (80.1) Par.?
khaṭvārūḍho na bhavitā ninditaḥ śabdavedibhiḥ // (80.2) Par.?
asamarthe ca rājyāgneḥ pālane patite mayi / (81.1) Par.?
parivettāpi naivāyaṃ bhaviṣyati narādhipaḥ // (81.2) Par.?
yac cāpi pihitāḥ karṇā ākarṇya patitadhvanim / (82.1) Par.?
prajābhis tac ca na mṛṣā mayā hi nihataḥ pitā // (82.2) Par.?
tad idaṃ pātakaṃ kṛtvā yuṣmatpīḍāpraśāntaye / (83.1) Par.?
prāyaścittaṃ vrajan kartuṃ na nivāryo 'smi kenacit // (83.2) Par.?
mayā cātyaktadharmeṇa yat prajānāṃ kṛte kṛtam / (84.1) Par.?
tasya pratyupakārāya pālakaḥ pālyatām ayam // (84.2) Par.?
itīdaṃ prakṛtīr uktvā pālakaṃ punar abravīt / (85.1) Par.?
avantivardhanaṃ putraṃ matprītyā pālayer iti // (85.2) Par.?
vilakṣahasitaṃ kṛtvā gopālaṃ pālako 'bravīt / (86.1) Par.?
avantivardhano rājā rājan kasmān na jāyatām // (86.2) Par.?
satsu bhartṛṣu bhūpāla guṇavatsv api bhūbhujaḥ / (87.1) Par.?
nikṣiptavantaḥ śrūyante putreṣv eva guruṃ dhuram // (87.2) Par.?
gopālas tam athovāca bhaviṣyati yuvā yadā / (88.1) Par.?
tvaṃ ca vṛddhas tadā yuktaṃ svayam eva kariṣyasi // (88.2) Par.?
evaṃ niruttarāḥ kṛtvā prakṛtīs tāḥ sapālakāḥ / (89.1) Par.?
sarvatīrthāmbukalaśair abhyaṣiñcat sa pālakam // (89.2) Par.?
āropya cainaṃ tvaritaṃ siṃhāsanam udaṅmukhaḥ / (90.1) Par.?
nirjagāma purāt svasmād ekarātroṣito yathā // (90.2) Par.?
atha rājani kānanāvṛte puram āspanditalokalocanām / (91.1) Par.?
nibhṛtaśvasitāmayadhvaniṃ mṛtakalpāṃ praviveśa pālakaḥ // (91.2) Par.?
Duration=0.27611088752747 secs.