Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9739
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha saṃkṣiptadīkṣeyaṃ śivatāpattidocyate / (1.1) Par.?
na rajo nādhivāso 'tra na bhūkṣetraparigrahaḥ / (1.2) Par.?
yatra tatra pradeśe tu pūjayitvā guruḥ śivam // (1.3) Par.?
adhvānaṃ manasā dhyātvā dīkṣayettattvapāragaḥ / (2.1) Par.?
jananādivihīnāṃ tu yena yenādhvanā guruḥ // (2.2) Par.?
kuryātsa ekatattvāntāṃ śivabhāvaikabhāvitaḥ / (3.1) Par.?
parāmantrastato 'syeti tattvaṃ saṃśodhayāmyatha // (3.2) Par.?
svāheti pratitattvaṃ syācchuddhe pūrṇāhutiṃ kṣipet / (4.1) Par.?
evaṃ mantrāntaraiḥ kuryātsamastairathavoktavat // (4.2) Par.?
parāsaṃpuṭitaṃ nāma svāhāntaṃ prathamāntakam / (5.1) Par.?
śataṃ sahasraṃ sāṣṭaṃ vā tena śaktyaiva homayet // (5.2) Par.?
tataḥ pūrṇeti saṃśodhyahīnamuttamamīdṛśam / (6.1) Par.?
dīkṣākarmoditaṃ tatra tatra śāstre maheśinā // (6.2) Par.?
pratyekaṃ mātṛkāyugmavarṇaistattvāni śodhayet / (7.1) Par.?
yadi vā piṇḍamantreṇa sarvamantreṣvayaṃ vidhiḥ // (7.2) Par.?
yathā yathā ca svabhyastajñānastanmayatātmakaḥ / (8.1) Par.?
gurustathā tathā kuryāt saṃkṣiptaṃ karma nānyathā // (8.2) Par.?
śrībrahmayāmale coktaṃ saṃkṣipte 'pi hi bhāvayet / (9.1) Par.?
vyāptiṃ sarvādhvasāmānyāṃ kiṃtu yāge na vistaraḥ // (9.2) Par.?
atanmayībhūtamiti vikṣiptaṃ karma saṃdadhat / (10.1) Par.?
kramāttādātmyametīti vikṣiptaṃ vidhimācaret // (10.2) Par.?
saṃkṣipto vidhirukto 'yaṃ kṛpayā yaḥ śivoditaḥ / (11.1) Par.?
dīkṣottare kairaṇe ca tatra tatrāpi śāsane // (11.2) Par.?
Duration=0.060714960098267 secs.