Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Law

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7922
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
dharmaikatānāḥ puruṣā yadāsan satyavādinaḥ / (1.1) Par.?
tadā na vyavahāro 'bhūn na dveṣo nāpi matsaraḥ // (1.2) Par.?
naṣṭe dharme manuṣyeṣu vyavahāraḥ pravartate / (2.1) Par.?
draṣṭā ca vyavahārāṇāṃ rājā daṇḍadharaḥ kṛtaḥ // (2.2) Par.?
likhitaṃ sākṣiṇaś cātra dvau vidhī saṃprakīrtitau / (3.1) Par.?
saṃdigdhārthaviśuddhyarthaṃ dvayor vivadamānayoḥ // (3.2) Par.?
sottaro 'nuttaraś caiva sa vijñeyo dvilakṣaṇaḥ / (4.1) Par.?
sottaro 'bhyadhiko yatra vilekhāpūrvakaḥ paṇaḥ // (4.2) Par.?
vivāde sottarapaṇe dvayor yas tatra hīyate / (5.1) Par.?
sa paṇaṃ svakṛtaṃ dāpyo vinayaṃ ca parājaye // (5.2) Par.?
sāras tu vyavahārāṇāṃ pratijñā samudāhṛtā / (6.1) Par.?
taddhānau hīyate vādī taraṃs tām uttaro bhavet // (6.2) Par.?
kulāni śreṇayaś caiva gaṇāś cādhikṛto nṛpaḥ / (7.1) Par.?
pratiṣṭhā vyavahārāṇāṃ gurvebhyas tūttarottaram // (7.2) Par.?
sa catuṣpāc catuḥsthānaś catuḥsādhana eva ca / (8.1) Par.?
caturhitaś caturvyāpī catuṣkārī ca kīrtyate // (8.2) Par.?
aṣṭāṅgo 'ṣṭādaśapadaḥ śataśākhas tathaiva ca / (9.1) Par.?
triyonir dvyabhiyogaś ca dvidvāro dvigatis tathā // (9.2) Par.?
dharmaś ca vyavahāraś ca caritraṃ rājaśāsanam / (10.1) Par.?
catuṣpād vyavahāro 'yam uttaraḥ pūrvabādhakaḥ // (10.2) Par.?
tatra satye sthito dharmo vyavahāras tu sākṣiṣu / (11.1) Par.?
caritraṃ pustakaraṇe rājājñāyāṃ tu śāsanam // (11.2) Par.?
sāmādyupāyasādhyatvāc catuḥsādhana ucyate / (12.1) Par.?
caturṇām āśramāṇāṃ ca rakṣaṇāt sa caturhitaḥ // (12.2) Par.?
kartṝn atho sākṣiṇaś ca sabhyān rājānam eva ca / (13.1) Par.?
vyāpnoti pādaśo yasmāc caturvyāpī tataḥ smṛtaḥ // (13.2) Par.?
dharmasyārthasya yaśaso lokapaktes tathaiva ca / (14.1) Par.?
caturṇāṃ karaṇād eṣāṃ catuṣkārī prakīrtitaḥ // (14.2) Par.?
rājā sapuruṣaḥ sabhyāḥ śāstraṃ gaṇakalekhakau / (15.1) Par.?
hiraṇyam agnir udakam aṣṭāṅgaḥ sa udāhṛtaḥ // (15.2) Par.?
ṛṇādānaṃ hy upanidhiḥ sambhūyotthānam eva ca / (16.1) Par.?
dattasya punar ādānam aśuśrūṣābhyupetya ca // (16.2) Par.?
vetanasyānapākarma tathaivāsvāmivikrayaḥ / (17.1) Par.?
vikrīyāsaṃpradānaṃ ca krītvānuśaya eva ca // (17.2) Par.?
samayasyānapākarma vivādaḥ kṣetrajas tathā / (18.1) Par.?
strīpuṃsayoś ca saṃbandho dāyabhāgo 'tha sāhasam // (18.2) Par.?
vākpāruṣyaṃ tathaivoktaṃ daṇḍapāruṣyam eva ca / (19.1) Par.?
dyūtaṃ prakīrṇakaṃ caivety aṣṭādaśapadaḥ smṛtaḥ // (19.2) Par.?
eṣām eva prabhedo 'nyaḥ śatam aṣṭottaraṃ smṛtam / (20.1) Par.?
kriyābhedān manuṣyāṇāṃ śataśākho nigadyate // (20.2) Par.?
kāmāt krodhāc ca lobhāc ca tribhyo yasmāt pravartate / (21.1) Par.?
triyoniḥ kīrtyate tena trayam etad vivādakṛt // (21.2) Par.?
dvyabhiyogas tu vijñeyaḥ śaṅkātattvābhiyogataḥ / (22.1) Par.?
śaṅkāsatāṃ tu saṃsargāt tattvaṃ hoḍhādidarśanāt // (22.2) Par.?
pakṣadvayābhisaṃbandhād dvidvāraḥ samudāhṛtaḥ / (23.1) Par.?
pūrvavādas tayoḥ pakṣaḥ pratipakṣas taduttaram // (23.2) Par.?
bhūtacchalānusāritvād dvigatiḥ sa udāhṛtaḥ / (24.1) Par.?
bhūtaṃ tattvārthasaṃyuktaṃ pramādābhihitaṃ chalam // (24.2) Par.?
tatra śiṣṭaṃ chalaṃ rājā marṣayed dharmasādhanaḥ / (25.1) Par.?
bhūtam eva prapadyeta dharmamūlā yataḥ śriyaḥ // (25.2) Par.?
dharmeṇoddharato rājño vyavahārān kṛtātmanaḥ / (26.1) Par.?
sambhavanti guṇāḥ sapta sapta vahner ivārciṣaḥ // (26.2) Par.?
dharmaś cārthaś ca kīrtiś ca lokapaktir upagrahaḥ / (27.1) Par.?
prajābhyo bahumānaś ca svarge sthānaṃ ca śāśvatam // (27.2) Par.?
tasmād dharmāsanaṃ prāpya rājā vigatamatsaraḥ / (28.1) Par.?
samaḥ syāt sarvabhūteṣu bibhrad vaivasvataṃ vratam // (28.2) Par.?
dharmaśāstraṃ puraskṛtya prāḍvivākamate sthitaḥ / (29.1) Par.?
samāhitamatiḥ paśyed vyavahārān anukramāt // (29.2) Par.?
āgamaḥ prathamaṃ kāryo vyavahārapadaṃ tataḥ / (30.1) Par.?
vivitsā nirṇayaś caiva darśanaṃ syāc caturvidham // (30.2) Par.?
dharmaśāstrārthaśāstrābhyām avirodhena mārgataḥ / (31.1) Par.?
samīkṣamāṇo nipuṇaṃ vyavahāragatiṃ nayet // (31.2) Par.?
yathā mṛgasya viddhasya vyādho mṛgapadaṃ nayet / (32.1) Par.?
kakṣe śoṇitaleśena tathā dharmapadaṃ nayet // (32.2) Par.?
yatra vipratipattiḥ syād dharmaśāstrārthaśāstrayoḥ / (33.1) Par.?
arthaśāstroktam utsṛjya dharmaśāstroktam ācaret // (33.2) Par.?
dharmaśāstravirodhe tu yuktiyukto 'pi dharmataḥ / (34.1) Par.?
vyavahāro hi balavān dharmas tenāvahīyate // (34.2) Par.?
sūkṣmo hi bhagavān dharmaḥ parokṣo durvicāraṇaḥ / (35.1) Par.?
ataḥ pratyakṣamārgeṇa vyavahāragatiṃ nayet // (35.2) Par.?
yāty acauro 'pi cauratvaṃ cauraś cāyāty acauratām / (36.1) Par.?
acauraś cauratāṃ prāpto māṇḍavyo vyavahārataḥ // (36.2) Par.?
strīṣu rātrau bahir grāmād antarveśmany arātiṣu / (37.1) Par.?
vyavahāraḥ kṛto 'py eṣu punaḥ kartavyatām iyāt // (37.2) Par.?
gahanatvād vivādānām asāmarthyāt smṛter api / (38.1) Par.?
ṛṇādiṣu haret kālaṃ kāmaṃ tattvabubhutsayā // (38.2) Par.?
gobhūhiraṇyastrīsteyapāruṣyātyayikeṣu ca / (39.1) Par.?
sāhaseṣv abhiśāpe ca sadya eva vivādayet // (39.2) Par.?
anāvedya tu yo rājñe saṃdigdhe 'rthe pravartate / (40.1) Par.?
prasahya sa vineyaḥ syāt sa cāsyārtho na sidhyati // (40.2) Par.?
vaktavye 'rthe na tiṣṭhantam utkrāmantaṃ ca tadvacaḥ / (41.1) Par.?
āsedhayed vivādārthī yāvad āhvānadarśanam // (41.2) Par.?
sthānāsedhaḥ kālakṛtaḥ pravāsāt karmaṇas tathā / (42.1) Par.?
caturvidhaḥ syād āsedho nāsiddhas taṃ vilaṅghayet // (42.2) Par.?
nadīsaṃtārakāntāradurdeśopaplavādiṣu / (43.1) Par.?
āsiddhas taṃ parāsedham utkrāman nāparādhnuyāt // (43.2) Par.?
āsedhakāla āsiddha āsedham yo vyatikramet / (44.1) Par.?
sa vineyo 'nyathā kurvann āseddhā daṇḍabhāg bhavet // (44.2) Par.?
nirveṣṭukāmo rogārto yiyakṣur vyasane sthitaḥ / (45.1) Par.?
abhiyuktas tathānyena rājakāryodyatas tathā // (45.2) Par.?
gavāṃ pracāre gopālāḥ sasyabandhe kṛṣīvalāḥ / (46.1) Par.?
śilpinaḥ cāpi tatkālam āyudhīyāś ca vigrahe // (46.2) Par.?
aprāptavyavahāraś ca dūto dānonmukho vratī / (47.1) Par.?
viṣamasthaś ca nāsedhyo na cainān āhvayen nṛpaḥ // (47.2) Par.?
nābhiyukto 'bhiyuñjīta tam atīrtvārtham anyataḥ / (48.1) Par.?
na cābhiyuktam anyena na viddhaṃ veddhum arhati // (48.2) Par.?
yam artham abhiyuñjīta na taṃ viprakṛtiṃ nayet / (49.1) Par.?
nānyat pakṣāntaraṃ gacched gacchan pūrvāt sa hīyate // (49.2) Par.?
na ca mithyābhiyuñjīta doṣo mithyābhiyoginaḥ / (50.1) Par.?
yas tatra vinayaḥ proktaḥ so 'bhiyoktāram āvrajet // (50.2) Par.?
sāpadeśaṃ haran kālam abruvaṃś cāpi saṃsadi / (51.1) Par.?
uktvā vaco vibruvaṃś ca hīyamānasya lakṣaṇam // (51.2) Par.?
palāyate ya āhūtaḥ prāptaś ca vivaden na yaḥ / (52.1) Par.?
vineyaḥ sa bhaved rājñā hīna eva sa vādataḥ // (52.2) Par.?
nirṇiktavyavahāreṣu pramāṇam aphalaṃ bhavet / (53.1) Par.?
likhitaṃ sākṣiṇo vāpi pūrvam āveditaṃ na cet // (53.2) Par.?
yathā pakveṣu dhānyeṣu niṣphalāḥ prāvṛṣo guṇāḥ / (54.1) Par.?
nirṇiktavyavahārāṇāṃ pramāṇam aphalaṃ tathā // (54.2) Par.?
abhūtam apy abhihitaṃ prāptakālaṃ parīkṣyate / (55.1) Par.?
yat tu pramādān nocyeta tad bhūtam api hīyate // (55.2) Par.?
tīritaṃ cānuśiṣṭaṃ ca yo manyeta vidharmataḥ / (56.1) Par.?
dviguṇaṃ daṇḍam āsthāya tat kāryaṃ punar uddharet // (56.2) Par.?
durdṛṣṭe vyavahāre tu sabhyās taṃ daṇḍam āpnuyuḥ / (57.1) Par.?
na hi jātu vinā daṇḍaṃ kaścin mārge 'vatiṣṭhate // (57.2) Par.?
rāgād ajñānato vāpi lobhād vā yo 'nyathā vadet / (58.1) Par.?
sabhyo 'sabhyaḥ sa vijñeyas taṃ rājā vinayed bhṛśam // (58.2) Par.?
kiṃtu rājñā viśeṣeṇa svadharmam anurakṣatā / (59.1) Par.?
manuṣyacittavaicitryāt parīkṣyā sādhvasādhutā // (59.2) Par.?
puruṣāḥ santi ye lobhāt prabrūyuḥ sākṣyam anyathā / (60.1) Par.?
santi cānye durātmānaḥ kūṭalekhyakṛto janāḥ // (60.2) Par.?
ataḥ parīkṣyam ubhayam etad rājñā viśeṣataḥ / (61.1) Par.?
lekhyācāreṇa likhitaṃ sākṣyācāreṇa sākṣiṇaḥ // (61.2) Par.?
asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśanāḥ / (62.1) Par.?
dṛśyante vividhā bhāvās tasmād yuktaṃ parīkṣaṇam // (62.2) Par.?
talavad dṛśyate vyoma khadyoto havyavāḍ iva / (63.1) Par.?
na talaṃ vidyate vyomni na khadyote hutāśanaḥ // (63.2) Par.?
tasmāt pratyakṣadṛṣṭo 'pi yuktam arthaḥ parīkṣitum / (64.1) Par.?
parīkṣya jñāpayan arthān na dharmāt parihīyate // (64.2) Par.?
evaṃ paśyan sadā rājā vyavahārān samāhitaḥ / (65.1) Par.?
vitatyeha yaśo dīptaṃ bradhnasyāpnoti viṣṭapam // (65.2) Par.?
Duration=0.60758686065674 secs.