Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Dharmaśāstra, Law, Witness, process, jurisdiction

Show parallels  Show headlines
Use dependency labeler
Chapter id: 7924
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
suniścitabalādhānas tv arthī svārthapracoditaḥ / (1.1) Par.?
lekhayet pūrvapakṣaṃ tu kṛtakāryaviniścayaḥ // (1.2) Par.?
pūrvapakṣaśrutārthas tu pratyarthī tadanantaram / (2.1) Par.?
pūrvapakṣārthasaṃbandhaṃ pratipakṣaṃ niveśayet // (2.2) Par.?
śvo lekhanaṃ vā sa labhet tryahaṃ saptāham eva vā / (3.1) Par.?
arthī tṛtīyapāde tu yuktaṃ sadyo dhruvaṃ jayī // (3.2) Par.?
mithyā saṃpratipattir vā pratyavaskandam eva vā / (4.1) Par.?
prāṅnyāyavidhisādhyaṃ vā uttaraṃ syāc caturvidham // (4.2) Par.?
mithyaitan nābhijānāmi tadā tatra na saṃnidhiḥ / (5.1) Par.?
ajātaś cāsmi tatkāla evaṃ mithyā caturvidhā // (5.2) Par.?
mithyā ca viparītaṃ ca punaḥ śabdasamāgamam / (6.1) Par.?
pūrvapakṣārthasaṃbandham uttaraṃ syāc caturvidham // (6.2) Par.?
bhāṣāyā uttaraṃ yāvat pratyarthī na niveśayet / (7.1) Par.?
arthī tu lekhayet tāvad yāvad vastu vivakṣitam // (7.2) Par.?
anyārtham arthahīnaṃ ca pramāṇāgamavarjitam / (8.1) Par.?
lekhyaṃ hīnādhikaṃ bhraṣṭaṃ bhāṣādoṣās tūdāhṛtāḥ // (8.2) Par.?
labdhavyaṃ yena yad yasmāt sa tat tasmād avāpnuyāt / (9.1) Par.?
na tv anyo 'nyad athānyasmād ity anyārtham idaṃ tridhā // (9.2) Par.?
manasāham api dhyātas tvanmitreṇeha śatruvat / (10.1) Par.?
ato 'nyathā mahākṣāntyā tvam ihāvedito mayā // (10.2) Par.?
dravyapramāṇahīnaṃ yat phalopāśrayavarjitam / (11.1) Par.?
pramāṇavarjitaṃ nāma lekhyadoṣaṃ tad utsṛjet // (11.2) Par.?
āgamavarjitaṃ doṣaṃ pūrvapāde vivarjayet / (12.1) Par.?
ekasya bahubhiḥ sārdhaṃ purarāṣṭravirodhakam // (12.2) Par.?
bindumātrāpadavarṇeṣv ekāvidhiṣṭayā / (13.1) Par.?
hīnādhikā bhaved vyarthā tāṃ yatnena vivarjayet // (13.2) Par.?
bhraṣṭaṃ tu duḥsthitaṃ yat syāj jalatailādibhir hatam / (14.1) Par.?
bhāṣāyāṃ tad api spaṣṭaṃ vispaṣṭārthaṃ vivarjayet // (14.2) Par.?
satyā bhāṣā na bhavati yady api syāt pratiṣṭhitā / (15.1) Par.?
bahiś ced bhraśyate dharmān niyatād vyavahārikāt // (15.2) Par.?
gandhamādanasaṃsthasya mayāsyāsīt tad arpitam / (16.1) Par.?
vyavahārikadharmasya bāhyam etan na sidhyati // (16.2) Par.?
anyākṣaraniveśena anyārthagamanena ca / (17.1) Par.?
ākulaṃ ca kriyādānaṃ kriyā caivākulā bhavet // (17.2) Par.?
rāgādīnāṃ yad ekena kopitaḥ karaṇe vadet / (18.1) Par.?
tad ādau tu likhet sarvaṃ vādinaḥ phalakādiṣu // (18.2) Par.?
nirākulāvabodhāya dharmasthaiḥ suvicāritam / (19.1) Par.?
tasmād anyad vyapohyaṃ syād vādinaḥ phalakādiṣu // (19.2) Par.?
vādibhyām abhyanujñātaṃ śeṣaṃ ca phalake sthitam / (20.1) Par.?
sasākṣikaṃ likheyus te pratipattiṃ ca vādinoḥ // (20.2) Par.?
vādibhyāṃ likhitāc cheṣaṃ yat punar vādinā smṛtam / (21.1) Par.?
tat pratyākalitaṃ nāma svapāde tasya likhyate // (21.2) Par.?
arthinā saṃniyukto vā pratyarthiprahito 'pi vā / (22.1) Par.?
yo yasyārthe vivadate tayor jayaparājayau // (22.2) Par.?
yo na bhrātā na ca pitā na putro na niyogakṛt / (23.1) Par.?
parārthavādī daṇḍyaḥ syād vyavahāre 'pi vibruvan // (23.2) Par.?
pūrvavādaṃ parityajya yo 'nyam ālambate punaḥ / (24.1) Par.?
vādasaṃkramaṇāj jñeyo hīnavādī sa vai naraḥ // (24.2) Par.?
sarveṣv api vivādeṣu vākchale nāpahīyate / (25.1) Par.?
paśustrībhūmyṛṇādāne śāsyo 'py arthān na hīyate // (25.2) Par.?
abhiyukto 'bhiyogasya yadi kuryād apahnavam / (26.1) Par.?
abhiyoktā diśed deśyaṃ pratyavaskandito na cet // (26.2) Par.?
pūrvapāde hi likhitaṃ yathākṣaram aśeṣataḥ / (27.1) Par.?
arthī tṛtīyapāde tu kriyayā pratipādayet // (27.2) Par.?
kriyāpi dvividhā proktā mānuṣī daivikī tathā / (28.1) Par.?
mānuṣī lekhyasākṣibhyāṃ dhaṭādir daivikī smṛtā // (28.2) Par.?
divā kṛte kāryavidhau grāmeṣu nagareṣu vā / (29.1) Par.?
saṃbhave sākṣiṇāṃ caiva divyā na bhavati kriyā // (29.2) Par.?
araṇye nirjane rātrāv antarveśmani sāhase / (30.1) Par.?
nyāsasyāpahnave caiva divyā sambhavati kriyā // (30.2) Par.?
kāraṇapratipattyā ca pūrvapakṣe virodhite / (31.1) Par.?
abhiyuktena vai bhāvyaṃ vijñeyaṃ pūrvapakṣavat // (31.2) Par.?
palāyate ya āhūto maunī sākṣiparājitaḥ / (32.1) Par.?
svayam abhyupapannaś ca avasannaś caturvidhaḥ // (32.2) Par.?
anyavādī kriyādveṣī nopasthātā niruttaraḥ / (33.1) Par.?
āhūtaprapalāyī ca hīnaḥ pañcavidhaḥ smṛtaḥ // (33.2) Par.?
maṇayaḥ padmarāgādyā dīnārādi hiraṇmayam / (34.1) Par.?
muktāvidrumaśaṅkhādyāḥ praduṣṭāḥ svāmigāminaḥ // (34.2) Par.?
gandhamālyam adattaṃ tu bhūṣaṇaṃ vāsa eva vā / (35.1) Par.?
pāduketi rājoktaṃ tad ākrāman vadham arhati // (35.2) Par.?
paṇyamūlyaṃ bhṛtir nyāso daṇḍo yac cāvahārakam / (36.1) Par.?
vṛthādānākṣikapaṇā vardhante nāvivakṣitāḥ // (36.2) Par.?
mithyābhiyogino ye syur dvijānāṃ śūdrayonayaḥ / (37.1) Par.?
teṣāṃ jihvāṃ samutkṛtya rājā śūle vidhāpayet // (37.2) Par.?
ājñā lekhaḥ paṭṭakaḥ śāsanaṃ vā ādhiḥ pattraṃ vikrayo vā krayo vā / (38.1) Par.?
rājñe kuryāt pūrvam āvedanaṃ yas tasya jñeyaḥ pūrvapakṣaḥ vidhijñaiḥ // (38.2) Par.?
sākṣikadūṣaṇe kāryaṃ pūrvasākṣiviśodhanam / (39.1) Par.?
śuddheṣu sākṣiṣu tataḥ paścāt sākṣyaṃ viśodhayet // (39.2) Par.?
sākṣisabhyāvasannānāṃ dūṣaṇe darśanaṃ punaḥ / (40.1) Par.?
svacaryāvasitānāṃ tu nāsti paunarbhavo vidhiḥ // (40.2) Par.?
svayam abhyupapanno 'pi svacaryāvasito 'pi san / (41.1) Par.?
kriyāvasanno 'py arheta paraṃ sabhyāvadhāraṇam // (41.2) Par.?
pakṣān utsārya kāryas tu sabhyaiḥ kāryaviniścayaḥ / (42.1) Par.?
anutsāritanirṇikte virodhaḥ pretya ceha ca // (42.2) Par.?
sabhair eva jitaḥ paścād rājñā śāsyaḥ svaśāstrataḥ / (43.1) Par.?
jayine cāpi deyaṃ syād yathāvaj jayapatrakam // (43.2) Par.?
vyavahāramukhaṃ caitat pūrvam uktaṃ svayaṃbhuvā / (44.1) Par.?
mukhaśuddhau hi śuddhiḥ syād vyavahārasya nānyathā // (44.2) Par.?
Duration=0.12850880622864 secs.