Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): worship

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8222
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
hariruvāca / (1.1) Par.?
nyāsādikaṃ pravakṣyāmi gāyatryāḥ śṛṇu śaṅkara / (1.2) Par.?
viśvāmitrarṣiścaiva savitā cātha devatā // (1.3) Par.?
brahmaśīrṣā rudraśikhā viṣṇorhṛdayasaṃśritā / (2.1) Par.?
viniyogaikanayanā kātyāyanasagotrajā // (2.2) Par.?
trailokyacaraṇā jñeyā pṛthivīkukṣisaṃsthitā / (3.1) Par.?
evaṃ jñātvā tu gāyattrīṃ japeddvādaśalakṣakam // (3.2) Par.?
tripadāṣṭākṣarā jñeyā catuṣpādā ṣaḍakṣarā / (4.1) Par.?
jape ca tripadā proktā arcane ca catuṣpadā // (4.2) Par.?
nyāse jape tathā dhyāne agnikārye tathārcane / (5.1) Par.?
gāyattrīṃ vinyasennityaṃ sarvapāpapraṇāśinīm // (5.2) Par.?
pādāṃguṣṭhe gulphamadhye jaṅghayorviddhi jānunoḥ / (6.1) Par.?
ūrvorguhye ca vṛṣaṇe nāḍyāṃ nābhau tanūdare // (6.2) Par.?
stanayorhṛdi kaṇṭhauṣṭhamukhe tāluni cāṃsayoḥ / (7.1) Par.?
netre bhuvār lalāṭe ca pūrvasyāṃ dakṣiṇottare // (7.2) Par.?
paścime mūrdhni cākāraṃ nyasedvarṇānvadāmyaham / (8.1) Par.?
indranīlaṃ ca vahniṃ ca pītaṃ śyāmaṃ ca kāpilam // (8.2) Par.?
śvetaṃ vidyutprabhaṃ tāraṃ kṛṣṇaṃ raktaṃ krameṇa tat / (9.1) Par.?
śyāmaṃ śuklaṃ tathā pītaṃ śvetaṃ vai padmarāgavat // (9.2) Par.?
śaṅkhavarṇaṃ pāṇḍuraṃ ca raktaṃ cāsavasannibham / (10.1) Par.?
arkavarṇasamaṃ saumyaṃ śaṅkhābhaṃ śvetameva ca // (10.2) Par.?
yadyatspṛśati hastena yacca paśyati cakṣuṣā / (11.1) Par.?
pūtaṃ bhavati tatsarvaṃ gāyattryā na paraṃ viduḥ // (11.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe gāyatrīnyāsanirūpaṇaṃ nāma pañcatriṃśo 'dhyāyaḥ // (12.1) Par.?
Duration=0.049930095672607 secs.