Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Mineralogy, jewels, metals

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8322
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
divākarastasya mahāmahimno mahāsurasyottamaratnabījam / (1.2) Par.?
asṛggṛhītvā carituṃ pratasthe nistriṃśanīlena nabhaḥsthalena // (1.3) Par.?
jetrā surāṇāṃ samareṣvajasraṃ vīryāvalepoddhatamānasena / (2.1) Par.?
laṅkādhipenārdhapathe sametya svarbhānuneva prasabhaṃ niruddhaḥ // (2.2) Par.?
tatsiṃhalīcārunitambabimbavikṣobhitāgādhamahāhradāyām / (3.1) Par.?
pūgadrumābaddhataṭadvayāyāṃ mumoca sūryaḥ sariduttamāyām // (3.2) Par.?
tataḥ prabhṛti sā gaṅgā tulyapuṇyaphalodayā / (4.1) Par.?
nāmnā rāvaṇagaṅgeti prathimānamupāgatā // (4.2) Par.?
tataḥ prabhṛtyeva ca śarvarīṣu kūlāni ratnairnicitāni tasyāḥ / (5.1) Par.?
suvarṇanārācaśatairivāntarbahiḥ pradīptairniśitāni bhānti // (5.2) Par.?
tasyās taṭepūjjvacārurāgā bhavanti toyeṣu ca padmarāgāḥ / (6.1) Par.?
saugandhikotthāḥ kuruvindajāśca mahāguṇāḥ sphāṭikasamprasūtāḥ // (6.2) Par.?
bandhūkaguñjāsakalendragopajavāsamāsṛksamavarṇaśobhāḥ / (7.1) Par.?
bhrājiṣṇavo dāḍimabījavarṇāstathāpare kiṃśukapuṣpabhāsaḥ // (7.2) Par.?
khindurapadmotpalakuṅkumānāṃ lākṣārasasyāpi samānavarṇaḥ / (8.1) Par.?
sāndre 'pi rāge prabhayā svayaiva bhānti svalakṣyāḥ sphuṭamadhyaśobhāḥ // (8.2) Par.?
bhānośca bhāsāmanuvedhayogām āsādya raśmiprakareṇa dūram / (9.1) Par.?
pārśvāni sarvāṇyanurañjayanti guṇāpapannāḥ sphaṭikaprasūtāḥ // (9.2) Par.?
kusumbhanīlavyatimiśrarāgapratyugraraktābjatulyabhāsaḥ / (10.1) Par.?
tathāpare 'ruṣkarakaṇṭakāripuṣpatviṣo hiṅgulavattviṣo 'nye // (10.2) Par.?
cakorapuṃskokilasārasānāṃ netrāvabhāsaśca bhavanti kecit / (11.1) Par.?
anye punaḥ santi ca puṣpitānāṃ tulyatviṣā kokanadottamānām // (11.2) Par.?
prabhāvakāṭhinyagurutvayogaiḥ prāyaḥ samānāḥ sphaṭikodbhavānām / (12.1) Par.?
ānīlaraktotpalacārubhāsaḥ saugandhikotthā maṇayo bhavanti // (12.2) Par.?
kāmaṃ tu rāgaḥ kuruvindajeṣu sa naiva yādṛk sphaṭikodbhaveṣu / (13.1) Par.?
nirarciṣo 'ntarbahulā bhavanti prabhāvavanto 'pi nataiḥ samastaiḥ // (13.2) Par.?
ye tu rāvaṇagaṅgāyāṃ jāyante kuruvindakāḥ / (14.1) Par.?
padmarāgaghanaṃ rāgaṃ bibhrāṇāḥ sphaṭikārciṣaḥ // (14.2) Par.?
varṇānuyāyinasteṣām āndhradeśe tathāpare / (15.1) Par.?
na jāyante hi ye kecinmūlyaleśamavāpnuyuḥ // (15.2) Par.?
tathaiva sphāṭikotthānāṃ deśe tumburusaṃjñake / (16.1) Par.?
sadharmāṇaḥ prajāyante svalpamūlyā hi te smṛtāḥ // (16.2) Par.?
varṇādhikyaṃ gurutvaṃ ca snigdhatā samatācchatā / (17.1) Par.?
arciṣmattā mahattā ca maṇīnāṃ guṇasaṃgrahaḥ // (17.2) Par.?
ye karkaracchidramalopadigdhāḥ prabhāvimuktāḥ paruṣā vivarṇāḥ / (18.1) Par.?
na te praśastā maṇayo bhavanti samānato jātiguṇaiḥ samastaiḥ // (18.2) Par.?
doṣopasṛṣṭaṃ maṇim aprabodhād bibharti yaḥ kaścana kaṃcideva / (19.1) Par.?
taṃ śokacintāmayamṛtyuvittanāśādayo doṣagaṇā bhajante // (19.2) Par.?
kāmaṃ cārutarāḥ pañca jātīnā pratirūpakāḥ / (20.1) Par.?
vijātayaḥ prayatnena vidvāṃstān upalakṣayet // (20.2) Par.?
kalaśapurodbhavasiṃhalatumburudeśotthamuktapāṇīyāḥ / (21.1) Par.?
śrīpūrṇakāśca sadṛśā vijātayaḥ padmarāgāṇām // (21.2) Par.?
tuṣopasargāt kalaśābhidhānam ātāmrabhāvādapi tumburūttham / (22.1) Par.?
kārṣṇyāttathā siṃhaladeśajātaṃ muktābhidhānaṃ nabhasaḥ svabhāvāt // (22.2) Par.?
śrīpūrṇakaṃ dīptivinākṛtatvād vijātiliṅgāśraya eva bhedaḥ / (23.1) Par.?
yastāmrikāṃ puṣyati padmarāgo yogāttuṣāṇāmiva pūrṇamadhyaḥ // (23.2) Par.?
snehapradigdhaḥ pratibhāti yaśca yo vā praghṛṣṭaḥ prajahāti dīptim / (24.1) Par.?
ākrāntamūrdhā ca tathāṅgulibhyāṃ yaḥ kālikāṃ pārśvagatāṃ bibharti // (24.2) Par.?
samprāpya cotkṣipya yathānuvṛttiṃ bibharti yaḥ sarvaguṇānatīva / (25.1) Par.?
tulyapramāṇasya ca tulyajāteryo vā gurutvena bhavettu tulyaḥ / (25.2) Par.?
prāpyāpi ratnākarajā svajātiṃ lakṣed gurutvena guṇena vidvān // (25.3) Par.?
apraṇaśyati sandehe śāṇe tu parilekhayet / (26.1) Par.?
sujātakasamutthena likhitvāpi parasparam // (26.2) Par.?
vajraṃ vā kuruvindaṃ vā vimucyānena kenacit / (27.1) Par.?
nāśakyaṃ lekhanaṃ kartuṃ padmarāgendranīlayoḥ // (27.2) Par.?
jātyasya sarve 'pi maṇerna jātu vijātayaḥ santi samānavarṇāḥ / (28.1) Par.?
tathāpi nānākaraṇārthameva bhedaprakāraḥ paramaḥ pradiṣṭaḥ // (28.2) Par.?
guṇopapannena sahāvabaddho maṇir na dhāryo viguṇo hi jātyā / (29.1) Par.?
na kaustubhenāpi sahāvabaddhaṃ vidvānvijātiṃ bibhṛyātkadācit // (29.2) Par.?
cāṇḍāla eko 'pi yathā dvijātīnsametya bhūrīnapi hantyayatnāt / (30.1) Par.?
atho maṇīnbhūriguṇopapannāñchaknoti viplāvayituṃ vijātyaḥ // (30.2) Par.?
sapatnamadhye 'pi kṛtādhivāsaṃ pramādavṛttāvapi vartamānam / (31.1) Par.?
na padmarāgasya mahāguṇasya bhartāramāpatspṛśatīha kācit // (31.2) Par.?
doṣopasargaprabhavāśca ye te nopadravāstaṃ samabhidravanti / (32.1) Par.?
guṇaiḥ samuttejitacārurāgaṃ yaḥ padmarāgaṃ prayato bibharti // (32.2) Par.?
vajrasya yattaṇḍulasaṃkhyayoktaṃ mūlyaṃ samutpāditagauravasya / (33.1) Par.?
tatpadmarāgasya mahāguṇasya tanmāṣakalpākalitasya mūlyam // (33.2) Par.?
varṇadāptyapapannaṃ hi maṇiratnaṃ praśasyate / (34.1) Par.?
tābhyāmīṣadapi bhraṣṭaṃ maṇimūlyātprahīyate // (34.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe padmarāgaparīkṣaṇaṃ nāma saptatitamo 'dhyāyaḥ // (35.1) Par.?
Duration=0.21063899993896 secs.