Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Purāṇa, dharma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8342
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sūta uvāca / (1.1) Par.?
harirmanvantarāṇyāha brahmādibhyo harāya ca / (1.2) Par.?
mārkaṇḍeyaḥ pitṛstotraṃ krauñcukiṃ prāha tacchṛṇu // (1.3) Par.?
mārkaṇḍeya uvāca / (2.1) Par.?
ruciḥ prajāpatiḥ pūrvaṃ nirmamo nirahaṃkṛtiḥ / (2.2) Par.?
atrasto 'mitamāyī ca cacāra pṛthivīmimām // (2.3) Par.?
anagnimaniketaṃ tam ekāhāram anāśramam / (3.1) Par.?
nimuktasaṅgaṃ taṃ dṛṣṭvā procuḥ svapitaro munim // (3.2) Par.?
pitara ūcuḥ / (4.1) Par.?
vatsa kasmāttvayā puṇyo na kṛto dārasaṃgrahaḥ / (4.2) Par.?
svargāpavargahetutvād bandhastenāniśaṃ vinā // (4.3) Par.?
gṛhī samastadevānāṃ pitṝṇāṃ ca tathārhaṇam / (5.1) Par.?
ṛṣīṇāmarthināṃ caiva kurvaṃllokānavāpnuyāt // (5.2) Par.?
svāhoccāraṇato devānsvadhoccāraṇataḥ pitṝn / (6.1) Par.?
vibhajatyannadānena bhṛtyādyānatithīnapi // (6.2) Par.?
sattvaṃ daivād ṛṇād bandham imam asmadṛṇādapi / (7.1) Par.?
avāpto 'si manuṣyarṣe bhūtebhyaśca dine dine // (7.2) Par.?
anutpādya sutāndevān asaṃtarpya pitṝṃstathā / (8.1) Par.?
akṛtvā ca kathaṃ māṇḍyaṃ svargatiṃ prāptumicchasi // (8.2) Par.?
kleśabodhaikakaṃ putra anyāyena bhavettava / (9.1) Par.?
mṛtasya narakaṃ tyaktvā kleśa evānyajanmani // (9.2) Par.?
ruciruvāca / (10.1) Par.?
parigraho 'tiduḥkhāya pāpāyādhogatestathā / (10.2) Par.?
bhavatyato mayā pūrvaṃ na kṛto dārasaṃgrahaḥ // (10.3) Par.?
ātmanaḥ saṃśayopāyaḥ kriyate kṣaṇamantraṇāt / (11.1) Par.?
svamuktiheturna bhavatyasāvapi parigrahāt // (11.2) Par.?
prakṣālyate 'nudivasaṃ ya ātmā niṣparigrahaḥ / (12.1) Par.?
mama tv apaṅkadigdho 'pi vidyāmbhobhirvaraṃ hi tat // (12.2) Par.?
anekabhavasambhūtakarmapaṅkāṅkito budhaiḥ / (13.1) Par.?
ātmā tattvajñānatoyaiḥ prakṣālyo niyatendriyaiḥ // (13.2) Par.?
pitara ūcuḥ / (14.1) Par.?
yuktaṃ prakṣālanaṃ kartumātmano 'pi yatendriyaiḥ / (14.2) Par.?
kiṃtu nopāyamārgo 'yaṃ yatastvaṃ putra vartase // (14.3) Par.?
pañcayajñaistapodānairaśubhaṃ nudatastava / (15.1) Par.?
phalābhisandhirahitaiḥ pūrvakarma śubhāśubhaiḥ // (15.2) Par.?
evaṃ na bandho bhavati kurvataḥ kāraṇātmakam / (16.1) Par.?
na ca bandhāya tatkarma bhavaty anatisaṃnibham // (16.2) Par.?
pūrvakarma kṛtaṃ bogaiḥ kṣīyate hyaniśaṃ tathā / (17.1) Par.?
sukhaduḥkhātmakair vatsa puṇyāpuṇyātmakaṃ nṛṇām // (17.2) Par.?
evaṃ prakṣālyate prājñairātmā bandhācca rakṣyate / (18.1) Par.?
rakṣyaśca svavivekairna pāpapaṅkena dahyate // (18.2) Par.?
ruciruvāca / (19.1) Par.?
avidyā pacyate vede karmamārgātpitāmahāḥ / (19.2) Par.?
tatkathaṃ karmaṇo mārge bhavanto yojayanti mām // (19.3) Par.?
pitara ūcuḥ / (20.1) Par.?
avidyā sarvamevaitatkarmaṇaitanmṛṣā vacaḥ / (20.2) Par.?
kiṃtu vidyāpariprāptau hetuḥ karma na saṃśayaḥ // (20.3) Par.?
vihitākaraṇānartho na sadbhiḥ kriyate tu yaḥ / (21.1) Par.?
saṃyamo muktaye yo 'nyaḥ pratyutādhogatipradaḥ // (21.2) Par.?
prakṣālayāmīti bhavānyadetanmanyate varam / (22.1) Par.?
vihitākaraṇodbhūtaiḥ pāpaistvamapi dahyase // (22.2) Par.?
avidyāpyupakārāya viṣavajjāyate nṛṇām / (23.1) Par.?
anuṣṭhānābhyupāyena bandhayogyāpi no hi sā // (23.2) Par.?
tasmādvatsa kuruṣva tvaṃ vidhivaddārasaṃgraham / (24.1) Par.?
ājanma viphalaṃ te 'stu asamprāpyānyalaukikam // (24.2) Par.?
ruciruvāca / (25.1) Par.?
vṛddho 'haṃ sāmprataṃ ko me pitaraḥ sampradāsyati / (25.2) Par.?
bhāryāṃ tathā daridrasya duṣkaro dārasaṃgrahaḥ // (25.3) Par.?
pitara ūcuḥ / (26.1) Par.?
asmākaṃ patanaṃ vatsa bhavataścāpyadhogatiḥ / (26.2) Par.?
nūnaṃ bhāvi bhavitrī ca nābhinandasi no vacaḥ // (26.3) Par.?
ityuktvā pitarastasya paśyato munisattama / (27.1) Par.?
babhūvuḥ sahasādṛśyā dīpā vātahatā iva // (27.2) Par.?
muniḥ krauñcukaye prāha mārkaṇḍeyo mahātapāḥ / (28.1) Par.?
rucivṛttāntamakhilaṃ pitṛsaṃvādalakṣaṇam // (28.2) Par.?
iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe karmajñānaṃ nāmāṣṭāśītitamo 'dhyāyaḥ // (29.1) Par.?
Duration=0.10453486442566 secs.