Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Grammar

Show parallels  Show headlines
Use dependency labeler
Chapter id: 8275
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
svarādīni śabdarūpāṇi nipātāśca avyayasañjñāni bhavanti / (1.1) Par.?
svar antar prātar ete antodāttāḥ paṭhyante / (1.2) Par.?
punar ādyudāttaḥ / (1.3) Par.?
sanutar uccais nīcais śanais ṛdhak ārāt ṛte yugapat pṛthak ete 'pi sanutarprabhṛtayo 'ntodāttāḥ paṭhyante / (1.4) Par.?
hyas śvas divā rātrau sāyam ciram manāk īṣat joṣam tūṣṇīm bahis āvis avas adhas samayā nikaṣā svayam mṛṣā naktam nañ hetau addhā iddhā sāmi ete 'pi hyasprabhṛtayo 'ntodāttāḥ paṭhyante / (1.5) Par.?
vatvadantam avyayasañjñaṃ bhavati / (1.6) Par.?
brāhmaṇavat / (1.7) Par.?
kṣatriyavat / (1.8) Par.?
san sanāt sanat tiras ete ādyudāttāḥ paṭhyante / (1.9) Par.?
antarāyam antodāttaḥ / (1.10) Par.?
antareṇa jyok kam śam sanā sahasā vinā nānā svasti svadhā alam vaṣaṭ anyat asti upāṃśu kṣamā vihāyasā doṣā mudhā mithyā / (1.11) Par.?
ktvātosuṅkasunaḥ kṛnmakārāntaḥ sandhyakṣarāntaḥ avyayībhāvaś ca / (1.12) Par.?
purā mitho mithas prabāhukam āryahalam abhīkṣṇam sākam sārdham samama namas hiruk tasilādiḥ taddhita edhācparyantaḥ śastasī kṛtvasuc suc āsthālau cvyarthāśca am ām pratān praṣān svarādiḥ / (1.13) Par.?
nipātā vakṣyante prāgrīśvarān nipātāḥ iti / (1.14) Par.?
ca vā ha aha eva evam ityādayaḥ / (1.15) Par.?
avyayapradeśāḥ avyayād āpsupaḥ ity evamādayaḥ / (1.16) Par.?
avyayam ity anvarthasañjñā / (1.17) Par.?
sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu / (1.18) Par.?
vacaneṣu ca sarveṣu yanna vyeti tadavyayam // (1.19) Par.?
Duration=0.028882026672363 secs.