Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): yajus verses

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12909
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bekurānāmāsi juṣṭā devebhyo namo vāce namo vācaspataye devi vāg yat te vāco madhumat tasmin mā dhāḥ sarasvatyai svāhā // (1) Par.?
sūryo mā divyābhyo nāṣṭrābhyaḥ pātu vāyur antarikṣābhyo 'gniḥ pārthivābhyaḥ svāhā // (2) Par.?
yo 'dya saumyo vadho 'ghāyūnām udīrate viṣūkuhasya dhanvanāpa tān varuṇo 'padhamatu // (3) Par.?
yo ma ātmā yā me prajā ye me paśavas tair ahaṃ mano vācaṃ prasīdāmi // (4) Par.?
agnes tejasendrasyendriyeṇa sūryasya varcasā bṛhaspatis tvā yunaktu devebhyaḥ prāṇāyāgnir yunaktu tapasā somaṃ yajñāya voḍhave dadhātv indra indriyaṃ satyāḥ kāmā yajamānasya santu // (5) Par.?
annaṃ kariṣyāmy annaṃ praviṣyāmy annaṃ janayiṣyāmi // (6) Par.?
annam akaram annam abhūd annam ajījanam // (7) Par.?
śyeno 'si gāyatracchandā anu tvā rabhe svasti mā saṃ pārayā mā stotrasya stotraṃ gamyād indravanto vanemahi bhakṣīmahi prajām iṣam // (8) Par.?
saṃ varcasā payasā saṃ tapobhir aganmahi manasā saṃ śivena saṃ vijñānena manasaś ca satyair yathā vo 'haṃ cārutamaṃ vadānīndro vo dṛśe bhūyāsaṃ sūryaś cakṣuṣe vātaḥ prāṇāya somo gandhāya brahma kṣatrāya // (9) Par.?
namo gandharvāya viṣvagvādine varcodhā asi varco mayi dhehi // (10) Par.?
Duration=0.024952173233032 secs.