Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): pṛṣṭha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13063
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imau vai lokau sahāstāṃ tau viyantāv abrūtāṃ vivāhaṃ vivahāvahai saha nāv astv iti // (1) Par.?
tayor ayam amuṣmai śyaitaṃ prāyacchan naudhasam asāv asmai // (2) Par.?
tata enayor nidhane viparyakrāmatāṃ devavivāho vai śyaitanaudhase // (3) Par.?
pravasīyāṃsaṃ vivāham āpnoti ya evaṃ veda // (4) Par.?
ito vā ime lokā ūrdhvāḥ kalpamānā yanty amuto 'rvāñcaḥ kalpamānā āyanti // (5) Par.?
yad rathantareṇa stuvantīmaṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena naudhasenāmuṃ yad bṛhatā stuvanty amuṃ lokaṃ tena yunakty antarikṣaṃ vāmadevyena śyaitenemam // (6) Par.?
kᄆptān imāṃllokān upāste ya evaṃ veda // (7) Par.?
bṛhadrathantare vai śyaitanaudhase yad rathantarāya naudhasaṃ prati prayuñjanti bṛhad evāsmai tat prati prayuñjanti bṛhaddhy etat parokṣaṃ yan naudhasaṃ yad bṛhate śyaitaṃ prati prayuñjanti rathantaram evāsmai tat prati prayuñjanti rathantaraṃ hy etat parokṣaṃ yacchyaitam // (8) Par.?
ubhābhyāṃ bṛhadrathantarābhyāṃ stute ya evaṃ veda // (9) Par.?
devā vai brahma vyabhajanta tānnodhāḥ kākṣīvata āgacchat te 'bruvann ṛṣir na āgaṃstasmai brahma dadāmeti tasmā etat sāma prāyacchaṃs tasmān naudhasaṃ brahma vai naudhasam // (10) Par.?
brahmavarcasakāma etena stuvīta brahmavarcasī bhavati // (11) Par.?
athaitacchyaitam // (12) Par.?
prajāpatiḥ paśūn asṛjata te 'smāt sṛṣṭā apākrāmaṃs tān etena sāmnābhivyāharat te 'smā atiṣṭhanta te śetyā abhavan yacchetyā abhavaṃs tasmācchyaitaṃ paśavo vai śyaitam // (13) Par.?
paśukāma etena stuvīta paśumān bhavati // (14) Par.?
prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā aśocaṃs tāḥ śyaitena huṃmā ity abhyajighrat tato vai tāḥ samaidhanta samedhante tāṃ samāṃ prajā yatraivaṃ vidvāñchyaitenodgāyati // (15) Par.?
eṣa vai yajamānasya prajāpatir yad udgātā yacchyaitena hiṃkaroti prajāpatir eva bhūtvā prajā abhijighrati // (16) Par.?
vasunidhanaṃ bhavati paśavo vai vasu paśuṣv eva pratitiṣṭhati // (17) Par.?
Duration=0.039036989212036 secs.