Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ātman

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9120
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha hainam uṣastaś cākrāyaṇaḥ papraccha / (1.1) Par.?
yājñavalkyeti hovāca yat sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti / (1.2) Par.?
eṣa ta ātmā sarvāntaraḥ / (1.3) Par.?
yaḥ prāṇena prāṇiti sa ta ātmā sarvāntaraḥ / (1.4) Par.?
yo 'pānenāpāniti sa ta ātmā sarvāntaraḥ / (1.5) Par.?
yo vyānena vyaniti sa ta ātmā sarvāntaraḥ / (1.6) Par.?
ya udānenodaniti sa ta ātmā sarvāntaraḥ / (1.7) Par.?
eṣa ta ātmā sarvāntaraḥ // (1.8) Par.?
sa hovācoṣastaś cākrāyaṇaḥ yathā vai brūyād asau gaur asāv aśva ity evam evaitad vyapadiṣṭaṃ bhavati / (2.1) Par.?
yad eva sākṣād aparokṣād brahma ya ātmā sarvāntaras taṃ me vyācakṣveti / (2.2) Par.?
eṣa ta ātmā sarvāntaraḥ / (2.3) Par.?
katamo yājñavalkya sarvāntaraḥ / (2.4) Par.?
na dṛṣṭer draṣṭāraṃ paśyeḥ / (2.5) Par.?
na śruteḥ śrotāraṃ śṛṇuyāḥ / (2.6) Par.?
na mater mantāraṃ manvīthāḥ / (2.7) Par.?
na vijñāter vijñātāraṃ vijānīyāḥ / (2.8) Par.?
eṣa ta ātmā sarvāntaraḥ / (2.9) Par.?
ato 'nyad ārtam / (2.10) Par.?
tato hoṣastaś cākrāyaṇa upararāma // (2.11) Par.?
Duration=0.058758020401001 secs.