Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sacrifice, yajña

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9993
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
susamiddho na ā vaha devāṁ agne haviṣmate / (1.1) Par.?
hotaḥ pāvaka yakṣi ca // (1.2) Par.?
madhumantaṃ tanūnapād yajñaṃ deveṣu naḥ kave / (2.1) Par.?
adyā kṛṇuhi vītaye // (2.2) Par.?
narāśaṃsam iha priyam asmin yajña upa hvaye / (3.1) Par.?
madhujihvaṃ haviṣkṛtam // (3.2) Par.?
agne sukhatame rathe devāṁ īḍita ā vaha / (4.1) Par.?
asi hotā manurhitaḥ // (4.2) Par.?
stṛṇīta barhir ānuṣag ghṛtapṛṣṭham manīṣiṇaḥ / (5.1) Par.?
yatrāmṛtasya cakṣaṇam // (5.2) Par.?
vi śrayantām ṛtāvṛdho dvāro devīr asaścataḥ / (6.1) Par.?
adyā nūnaṃ ca yaṣṭave // (6.2) Par.?
naktoṣāsā supeśasāsmin yajña upa hvaye / (7.1) Par.?
idaṃ no barhir āsade // (7.2) Par.?
tā sujihvā upa hvaye hotārā daivyā kavī / (8.1) Par.?
yajñaṃ no yakṣatām imam // (8.2) Par.?
iḍā sarasvatī mahī tisro devīr mayobhuvaḥ / (9.1) Par.?
barhiḥ sīdantv asridhaḥ // (9.2) Par.?
iha tvaṣṭāram agriyaṃ viśvarūpam upa hvaye / (10.1) Par.?
asmākam astu kevalaḥ // (10.2) Par.?
ava sṛjā vanaspate deva devebhyo haviḥ / (11.1) Par.?
pra dātur astu cetanam // (11.2) Par.?
svāhā yajñaṃ kṛṇotanendrāya yajvano gṛhe / (12.1) Par.?
tatra devāṁ upa hvaye // (12.2) Par.?
Duration=0.040848970413208 secs.