Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, Varuṇa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10661
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
indrā ko vāṃ varuṇā sumnam āpa stomo haviṣmāṁ amṛto na hotā / (1.1) Par.?
yo vāṃ hṛdi kratumāṁ asmad uktaḥ pasparśad indrāvaruṇā namasvān // (1.2) Par.?
indrā ha yo varuṇā cakra āpī devau martaḥ sakhyāya prayasvān / (2.1) Par.?
sa hanti vṛtrā samitheṣu śatrūn avobhir vā mahadbhiḥ sa pra śṛṇve // (2.2) Par.?
indrā ha ratnaṃ varuṇā dheṣṭhetthā nṛbhyaḥ śaśamānebhyas tā / (3.1) Par.?
yadī sakhāyā sakhyāya somaiḥ sutebhiḥ suprayasā mādayaite // (3.2) Par.?
indrā yuvaṃ varuṇā didyum asminn ojiṣṭham ugrā ni vadhiṣṭaṃ vajram / (4.1) Par.?
yo no durevo vṛkatir dabhītis tasmin mimāthām abhibhūty ojaḥ // (4.2) Par.?
indrā yuvaṃ varuṇā bhūtam asyā dhiyaḥ pretārā vṛṣabheva dhenoḥ / (5.1) Par.?
indra
v.d.m.
tvad
n.d.a.
varuṇa
v.d.m.
bhū
2. du., Aor. imp.
root
idam
g.s.f.
dhī
g.s.f.
pretṛ
n.d.m.
∞ iva
indecl.
dhenu.
g.s.f.
sā no duhīyad yavaseva gatvī sahasradhārā payasā mahī gauḥ // (5.2) Par.?
tad
n.s.f.
mad
d.p.a.
duh
3. sg., Pre. opt.
root
yavasa
ac.p.n.
∞ iva
indecl.
gam
Abs., indecl.
sahasra
comp.
∞ dhārā
n.s.f.
payas
i.s.n.
mah
n.s.f.
go.
n.s.f.
toke hite tanaya urvarāsu sūro dṛśīke vṛṣaṇaś ca pauṃsye / (6.1) Par.?
indrā no atra varuṇā syātām avobhir dasmā paritakmyāyām // (6.2) Par.?
yuvām iddhy avase pūrvyāya pari prabhūtī gaviṣaḥ svāpī / (7.1) Par.?
tvad
ac.d.a.
← vṛ (7.2) [obj]
id
indecl.
∞ hi
indecl.
← vṛ (7.2) [discourse]
av
Inf., indecl.
← vṛ (7.2) [advcl]
pūrvya
d.s.n.
pari
indecl.
prabhūti
ac.d.m.
← vṛ (7.2) [obl]
gaviṣ
n.p.m.
su
indecl.
∞ āpi
ac.d.m.
→ śūra (7.2) [conj]
vṛṇīmahe sakhyāya priyāya śūrā maṃhiṣṭhā pitareva śambhū // (7.2) Par.?
vṛ
1. pl., Pre. ind.
root
→ hi (7.1) [discourse]
→ tvad (7.1) [obj]
→ av (7.1) [advcl:fin]
→ prabhūti (7.1) [obl]
sakhya
d.s.n.
priya
d.s.n.
śūra
ac.d.m.
← āpi (7.1) [conj]
pitṛ
ac.d.m.
∞ iva
indecl.
śambhu.
ac.d.m.
tā vāṃ dhiyo 'vase vājayantīr ājiṃ na jagmur yuvayūḥ sudānū / (8.1) Par.?
tad
n.p.f.
tvad
d.d.a.
dhī
n.p.f.
av
Inf., indecl.
vājay
Pre. ind., n.p.f.
āji
ac.s.m.
na
indecl.
gam
3. pl., Perf.
root
yuvayu
n.p.f.
sudānu.
v.d.m.
śriye na gāva upa somam asthur indraṃ giro varuṇam me manīṣāḥ // (8.2) Par.?
śrī
d.s.f.
na
indecl.
go
n.p.f.
upa
indecl.
soma
ac.s.m.
sthā
3. pl., root aor.
root
indra
ac.s.m.
gir
n.p.f.
varuṇa
ac.s.m.
mad
g.s.a.
manīṣā.
n.p.f.
imā indraṃ varuṇam me manīṣā agmann upa draviṇam icchamānāḥ / (9.1) Par.?
upem asthur joṣṭāra iva vasvo raghvīr iva śravaso bhikṣamāṇāḥ // (9.2) Par.?
aśvyasya tmanā rathyasya puṣṭer nityasya rāyaḥ patayaḥ syāma / (10.1) Par.?
tā cakrāṇā ūtibhir navyasībhir asmatrā rāyo niyutaḥ sacantām // (10.2) Par.?
ā no bṛhantā bṛhatībhir ūtī indra yātaṃ varuṇa vājasātau / (11.1) Par.?
yad didyavaḥ pṛtanāsu prakrīᄆān tasya vāṃ syāma sanitāra ājeḥ // (11.2) Par.?
Duration=0.065380096435547 secs.