Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10668
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
taṃ vāṃ rathaṃ vayam adyā huvema pṛthujrayam aśvinā saṃgatiṃ goḥ / (1.1) Par.?
yaḥ sūryāṃ vahati vandhurāyur girvāhasam purutamaṃ vasūyum // (1.2) Par.?
yuvaṃ śriyam aśvinā devatā tāṃ divo napātā vanathaḥ śacībhiḥ / (2.1) Par.?
yuvor vapur abhi pṛkṣaḥ sacante vahanti yat kakuhāso rathe vām // (2.2) Par.?
ko vām adyā karate rātahavya ūtaye vā sutapeyāya vārkaiḥ / (3.1) Par.?
ṛtasya vā vanuṣe pūrvyāya namo yemāno aśvinā vavartat // (3.2) Par.?
hiraṇyayena purubhū rathenemaṃ yajñaṃ nāsatyopa yātam / (4.1) Par.?
pibātha in madhunaḥ somyasya dadhatho ratnaṃ vidhate janāya // (4.2) Par.?
ā no yātaṃ divo acchā pṛthivyā hiraṇyayena suvṛtā rathena / (5.1) Par.?
mā vām anye ni yaman devayantaḥ saṃ yad dade nābhiḥ pūrvyā vām // (5.2) Par.?
nū no rayim puruvīram bṛhantaṃ dasrā mimāthām ubhayeṣv asme / (6.1) Par.?
naro yad vām aśvinā stomam āvan sadhastutim ājamīᄆhāso agman // (6.2) Par.?
iheha yad vāṃ samanā papṛkṣe seyam asme sumatir vājaratnā / (7.1) Par.?
uruṣyataṃ jaritāraṃ yuvaṃ ha śritaḥ kāmo nāsatyā yuvadrik // (7.2) Par.?
Duration=0.037887811660767 secs.