Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Sūrya, Savitṛ, sun

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10789
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ud u ṣya devaḥ savitā hiraṇyayā bāhū ayaṃsta savanāya sukratuḥ / (1.1) Par.?
ghṛtena pāṇī abhi pruṣṇute makho yuvā sudakṣo rajaso vidharmaṇi // (1.2) Par.?
devasya vayaṃ savituḥ savīmani śreṣṭhe syāma vasunaś ca dāvane / (2.1) Par.?
yo viśvasya dvipado yaś catuṣpado niveśane prasave cāsi bhūmanaḥ // (2.2) Par.?
adabdhebhiḥ savitaḥ pāyubhiṣ ṭvaṃ śivebhir adya pari pāhi no gayam / (3.1) Par.?
hiraṇyajihvaḥ suvitāya navyase rakṣā mākir no aghaśaṃsa īśata // (3.2) Par.?
ud u ṣya devaḥ savitā damūnā hiraṇyapāṇiḥ pratidoṣam asthāt / (4.1) Par.?
ayohanur yajato mandrajihva ā dāśuṣe suvati bhūri vāmam // (4.2) Par.?
ud ū ayāṁ upavakteva bāhū hiraṇyayā savitā supratīkā / (5.1) Par.?
divo rohāṃsy aruhat pṛthivyā arīramat patayat kaccid abhvam // (5.2) Par.?
vāmam adya savitar vāmam u śvo dive dive vāmam asmabhyaṃ sāvīḥ / (6.1) Par.?
vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma // (6.2) Par.?
Duration=0.047528982162476 secs.