Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Viṣṇu, Vishnuism

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10960
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
nū marto dayate saniṣyan yo viṣṇava urugāyāya dāśat / (1.1) Par.?
pra yaḥ satrācā manasā yajāta etāvantaṃ naryam āvivāsāt // (1.2) Par.?
tvaṃ viṣṇo sumatiṃ viśvajanyām aprayutām evayāvo matiṃ dāḥ / (2.1) Par.?
parco yathā naḥ suvitasya bhūrer aśvāvataḥ puruścandrasya rāyaḥ // (2.2) Par.?
trir devaḥ pṛthivīm eṣa etāṃ vi cakrame śatarcasam mahitvā / (3.1) Par.?
pra viṣṇur astu tavasas tavīyān tveṣaṃ hy asya sthavirasya nāma // (3.2) Par.?
vi cakrame pṛthivīm eṣa etāṃ kṣetrāya viṣṇur manuṣe daśasyan / (4.1) Par.?
dhruvāso asya kīrayo janāsa urukṣitiṃ sujanimā cakāra // (4.2) Par.?
pra tat te adya śipiviṣṭa nāmāryaḥ śaṃsāmi vayunāni vidvān / (5.1) Par.?
taṃ tvā gṛṇāmi tavasam atavyān kṣayantam asya rajasaḥ parāke // (5.2) Par.?
kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi / (6.1) Par.?
mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha // (6.2) Par.?
vaṣaṭ te viṣṇav āsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam / (7.1) Par.?
vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ // (7.2) Par.?
Duration=0.030736207962036 secs.