Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Aśvins

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11192
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ā no viśvābhir ūtibhir aśvinā gacchataṃ yuvam / (1.1) Par.?
dasrā hiraṇyavartanī pibataṃ somyam madhu // (1.2) Par.?
ā nūnaṃ yātam aśvinā rathena sūryatvacā / (2.1) Par.?
bhujī hiraṇyapeśasā kavī gambhīracetasā // (2.2) Par.?
ā yātaṃ nahuṣas pary āntarikṣāt suvṛktibhiḥ / (3.1) Par.?
pibātho aśvinā madhu kaṇvānāṃ savane sutam // (3.2) Par.?
ā no yātaṃ divas pary āntarikṣād adhapriyā / (4.1) Par.?
putraḥ kaṇvasya vām iha suṣāva somyam madhu // (4.2) Par.?
ā no yātam upaśruty aśvinā somapītaye / (5.1) Par.?
svāhā stomasya vardhanā pra kavī dhītibhir narā // (5.2) Par.?
yacciddhi vām pura ṛṣayo juhūre 'vase narā / (6.1) Par.?
ā yātam aśvinā gatam upemāṃ suṣṭutim mama // (6.2) Par.?
divaś cid rocanād adhy ā no gantaṃ svarvidā / (7.1) Par.?
dhībhir vatsapracetasā stomebhir havanaśrutā // (7.2) Par.?
kim anye pary āsate 'smat stomebhir aśvinā / (8.1) Par.?
putraḥ kaṇvasya vām ṛṣir gīrbhir vatso avīvṛdhat // (8.2) Par.?
ā vāṃ vipra ihāvase 'hvat stomebhir aśvinā / (9.1) Par.?
ariprā vṛtrahantamā tā no bhūtam mayobhuvā // (9.2) Par.?
ā yad vāṃ yoṣaṇā ratham atiṣṭhad vājinīvasū / (10.1) Par.?
viśvāny aśvinā yuvam pra dhītāny agacchatam // (10.2) Par.?
ataḥ sahasranirṇijā rathenā yātam aśvinā / (11.1) Par.?
vatso vām madhumad vaco 'śaṃsīt kāvyaḥ kaviḥ // (11.2) Par.?
purumandrā purūvasū manotarā rayīṇām / (12.1) Par.?
stomam me aśvināv imam abhi vahnī anūṣātām // (12.2) Par.?
ā no viśvāny aśvinā dhattaṃ rādhāṃsy ahrayā / (13.1) Par.?
kṛtaṃ na ṛtviyāvato mā no rīradhataṃ nide // (13.2) Par.?
yan nāsatyā parāvati yad vā stho adhy ambare / (14.1) Par.?
ataḥ sahasranirṇijā rathenā yātam aśvinā // (14.2) Par.?
yo vāṃ nāsatyāv ṛṣir gīrbhir vatso avīvṛdhat / (15.1) Par.?
tasmai sahasranirṇijam iṣaṃ dhattaṃ ghṛtaścutam // (15.2) Par.?
prāsmā ūrjaṃ ghṛtaścutam aśvinā yacchataṃ yuvam / (16.1) Par.?
yo vāṃ sumnāya tuṣṭavad vasūyād dānunas patī // (16.2) Par.?
ā no gantaṃ riśādasemaṃ stomam purubhujā / (17.1) Par.?
kṛtaṃ naḥ suśriyo naremā dātam abhiṣṭaye // (17.2) Par.?
ā vāṃ viśvābhir ūtibhiḥ priyamedhā ahūṣata / (18.1) Par.?
rājantāv adhvarāṇām aśvinā yāmahūtiṣu // (18.2) Par.?
ā no gantam mayobhuvāśvinā śambhuvā yuvam / (19.1) Par.?
yo vāṃ vipanyū dhītibhir gīrbhir vatso avīvṛdhat // (19.2) Par.?
yābhiḥ kaṇvam medhātithiṃ yābhir vaśaṃ daśavrajam / (20.1) Par.?
yābhir gośaryam āvataṃ tābhir no 'vataṃ narā // (20.2) Par.?
yābhir narā trasadasyum āvataṃ kṛtvye dhane / (21.1) Par.?
tābhiḥ ṣv asmāṁ aśvinā prāvataṃ vājasātaye // (21.2) Par.?
pra vāṃ stomāḥ suvṛktayo giro vardhantv aśvinā / (22.1) Par.?
purutrā vṛtrahantamā tā no bhūtam puruspṛhā // (22.2) Par.?
trīṇi padāny aśvinor āviḥ sānti guhā paraḥ / (23.1) Par.?
kavī ṛtasya patmabhir arvāg jīvebhyas pari // (23.2) Par.?
Duration=0.078492879867554 secs.