Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11231
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
endra yāhi haribhir upa kaṇvasya suṣṭutim / (1.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (1.2) Par.?
ā tvā grāvā vadann iha somī ghoṣeṇa yacchatu / (2.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (2.2) Par.?
atrā vi nemir eṣām urāṃ na dhūnute vṛkaḥ / (3.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (3.2) Par.?
ā tvā kaṇvā ihāvase havante vājasātaye / (4.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (4.2) Par.?
dadhāmi te sutānāṃ vṛṣṇe na pūrvapāyyam / (5.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (5.2) Par.?
smatpurandhir na ā gahi viśvatodhīr na ūtaye / (6.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (6.2) Par.?
ā no yāhi mahemate sahasrote śatāmagha / (7.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (7.2) Par.?
ā tvā hotā manurhito devatrā vakṣad īḍyaḥ / (8.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (8.2) Par.?
ā tvā madacyutā harī śyenam pakṣeva vakṣataḥ / (9.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (9.2) Par.?
ā yāhy arya ā pari svāhā somasya pītaye / (10.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (10.2) Par.?
ā no yāhy upaśruty uktheṣu raṇayā iha / (11.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (11.2) Par.?
sarūpair ā su no gahi sambhṛtaiḥ sambhṛtāśvaḥ / (12.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (12.2) Par.?
ā yāhi parvatebhyaḥ samudrasyādhi viṣṭapaḥ / (13.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (13.2) Par.?
ā no gavyāny aśvyā sahasrā śūra dardṛhi / (14.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (14.2) Par.?
ā naḥ sahasraśo bharāyutāni śatāni ca / (15.1) Par.?
divo amuṣya śāsato divaṃ yaya divāvaso // (15.2) Par.?
ā yad indraś ca dadvahe sahasraṃ vasurociṣaḥ / (16.1) Par.?
ojiṣṭham aśvyam paśum // (16.2) Par.?
ya ṛjrā vātaraṃhaso 'ruṣāso raghuṣyadaḥ / (17.1) Par.?
yad
n.p.m.
ṛjra
n.p.m.
← bhrāj (17.2) [nsubj]
vāta
comp.
∞ raṃhas
n.p.m.
aruṣa
n.p.m.
bhrājante sūryā iva // (17.2) Par.?
bhrāj
3. pl., Pre. ind.
root
→ ṛjra (17.1) [nsubj]
sūrya
n.p.m.
iva.
indecl.
pārāvatasya rātiṣu dravaccakreṣv āśuṣu / (18.1) Par.?
rāti
l.p.f.
← sthā (18.2) [obl]
dru
Pre. ind., comp.
∞ cakra
l.p.m.
āśu
l.p.m.
tiṣṭhaṃ vanasya madhya ā // (18.2) Par.?
sthā
1. sg., Pre. inj.
root
→ rāti (18.1) [obl]
vana
g.s.n.
madhya
l.s.n.
ā.
indecl.
Duration=0.074410915374756 secs.