Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 10980
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra somāso adhanviṣuḥ pavamānāsa indavaḥ / (1.1) Par.?
śrīṇānā apsu mṛñjata // (1.2) Par.?
abhi gāvo adhanviṣur āpo na pravatā yatīḥ / (2.1) Par.?
abhi
indecl.
go
n.p.m.
dhanv
3. pl., is-aor.
root
ap
n.p.f.
na
indecl.
pravat
i.s.f.
i.
Pre. ind., n.p.f.
punānā indram āśata // (2.2) Par.?

Pre. ind., n.p.f.
indra
ac.s.m.
.
3. pl., root aor.
root
pra pavamāna dhanvasi somendrāya pātave / (3.1) Par.?
nṛbhir yato vi nīyase // (3.2) Par.?
tvaṃ soma nṛmādanaḥ pavasva carṣaṇīsahe / (4.1) Par.?
sasnir yo anumādyaḥ // (4.2) Par.?
indo yad adribhiḥ sutaḥ pavitram paridhāvasi / (5.1) Par.?
aram indrasya dhāmne // (5.2) Par.?
pavasva vṛtrahantamokthebhir anumādyaḥ / (6.1) Par.?
śuciḥ pāvako adbhutaḥ // (6.2) Par.?
śuciḥ pāvaka ucyate somaḥ sutasya madhvaḥ / (7.1) Par.?
devāvīr aghaśaṃsahā // (7.2) Par.?
Duration=0.043291807174683 secs.