Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11065
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra somasya pavamānasyormaya indrasya yanti jaṭharaṃ supeśasaḥ / (1.1) Par.?
dadhnā yad īm unnītā yaśasā gavāṃ dānāya śūram udamandiṣuḥ sutāḥ // (1.2) Par.?
acchā hi somaḥ kalaśāṁ asiṣyadad atyo na voᄆhā raghuvartanir vṛṣā / (2.1) Par.?
acchā
indecl.
hi
indecl.
soma
n.s.m.
kalaśa
ac.p.m.
syand
3. sg., red. aor.
root
atya
n.s.m.
na
indecl.
voḍhṛ
n.s.m.
raghu
comp.
∞ vartani
n.s.m.
root
→ aś (2.2) [acl:rel]
vṛṣan.
n.s.m.
→ vid (2.2) [acl:dpct]
athā devānām ubhayasya janmano vidvāṁ aśnoty amuta itaś ca yat // (2.2) Par.?
atha
indecl.
deva
g.p.m.
ubhaya
g.s.n.
janman
g.s.n.
vid
Perf., n.s.m.
← vṛṣan (2.1) [acl]
,
3. sg., Pre. ind.
← vartani (2.1) [acl]
amutas
indecl.
itas
indecl.
ca
indecl.
yad.
n.s.n.
ā naḥ soma pavamānaḥ kirā vasv indo bhava maghavā rādhaso mahaḥ / (3.1) Par.?
śikṣā vayodho vasave su cetunā mā no gayam āre asmat parā sicaḥ // (3.2) Par.?
ā naḥ pūṣā pavamānaḥ surātayo mitro gacchantu varuṇaḥ sajoṣasaḥ / (4.1) Par.?
bṛhaspatir maruto vāyur aśvinā tvaṣṭā savitā suyamā sarasvatī // (4.2) Par.?
ubhe dyāvāpṛthivī viśvaminve aryamā devo aditir vidhātā / (5.1) Par.?
bhago nṛśaṃsa urv antarikṣaṃ viśve devāḥ pavamānaṃ juṣanta // (5.2) Par.?
Duration=0.025243997573853 secs.