Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Soma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11080
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
pra hinvāno janitā rodasyo ratho na vājaṃ saniṣyann ayāsīt / (1.1) Par.?
pra
indecl.
hi
Pre. ind., n.s.m.
janitṛ
n.s.m.
→ gam (1.2) [acl:dpct]
rodasī
g.d.f.
ratha
n.s.m.
na
indecl.
vāja
ac.s.m.
san
Fut., n.s.m.
,
3. sg., s-aor.
root
indraṃ gacchann āyudhā saṃśiśāno viśvā vasu hastayor ādadhānaḥ // (1.2) Par.?
indra
ac.s.m.
gam,
Pre. ind., n.s.m.
← janitṛ (1.1) [acl]
āyudha
ac.p.n.
saṃśā,
Pre. ind., n.s.m.
viśva
ac.p.n.
vasu
ac.p.n.
hasta
l.d.m.
ādhā.
Pre. ind., n.s.m.
abhi tripṛṣṭhaṃ vṛṣaṇaṃ vayodhām āṅgūṣāṇām avāvaśanta vāṇīḥ / (2.1) Par.?
abhi
indecl.
tri
comp.
∞ pṛṣṭha
ac.s.m.
vṛṣan
ac.s.m.
vayas
comp.
∞ dhā
ac.s.m.
vāś
3. pl., Pluper.
root
vāṇī.
n.p.f.
vanā vasāno varuṇo na sindhūn vi ratnadhā dayate vāryāṇi // (2.2) Par.?
vana
ac.p.n.
vas
Pre. ind., n.s.m.
varuṇa
n.s.m.
na
indecl.
sindhu
ac.p.m.
vi
indecl.
ratna
comp.
∞ dhā
n.s.m.
day
3. sg., Pre. ind.
root
vārya.
ac.p.n.
śūragrāmaḥ sarvavīraḥ sahāvāñ jetā pavasva sanitā dhanāni / (3.1) Par.?
tigmāyudhaḥ kṣipradhanvā samatsv aṣāᄆhaḥ sāhvān pṛtanāsu śatrūn // (3.2) Par.?
urugavyūtir abhayāni kṛṇvan samīcīne ā pavasvā purandhī / (4.1) Par.?
apaḥ siṣāsann uṣasaḥ svar gāḥ saṃ cikrado maho asmabhyaṃ vājān // (4.2) Par.?
matsi soma varuṇam matsi mitram matsīndram indo pavamāna viṣṇum / (5.1) Par.?
matsi śardho mārutam matsi devān matsi mahām indram indo madāya // (5.2) Par.?
evā rājeva kratumāṁ amena viśvā ghanighnad duritā pavasva / (6.1) Par.?
indo sūktāya vacase vayo dhā yūyam pāta svastibhiḥ sadā naḥ // (6.2) Par.?
Duration=0.028273105621338 secs.