Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Bṛhaspati, Indra, Vala myth

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9841
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
imāṃ dhiyaṃ saptaśīrṣṇīm pitā na ṛtaprajātām bṛhatīm avindat / (1.1) Par.?
turīyaṃ svij janayad viśvajanyo 'yāsya uktham indrāya śaṃsan // (1.2) Par.?
ṛtaṃ śaṃsanta ṛju dīdhyānā divas putrāso asurasya vīrāḥ / (2.1) Par.?
vipram padam aṅgiraso dadhānā yajñasya dhāma prathamam mananta // (2.2) Par.?
haṃsair iva sakhibhir vāvadadbhir aśmanmayāni nahanā vyasyan / (3.1) Par.?
bṛhaspatir abhi kanikradad gā uta prāstaud uc ca vidvāṁ agāyat // (3.2) Par.?
avo dvābhyām para ekayā gā guhā tiṣṭhantīr anṛtasya setau / (4.1) Par.?
bṛhaspatis tamasi jyotir icchann ud usrā ākar vi hi tisra āvaḥ // (4.2) Par.?
vibhidyā puraṃ śayathem apācīṃ nis trīṇi sākam udadher akṛntat / (5.1) Par.?
bṛhaspatir uṣasaṃ sūryaṃ gām arkaṃ viveda stanayann iva dyauḥ // (5.2) Par.?
indro valaṃ rakṣitāraṃ dughānāṃ kareṇeva vi cakartā raveṇa / (6.1) Par.?
svedāñjibhir āśiram icchamāno 'rodayat paṇim ā gā amuṣṇāt // (6.2) Par.?
sa īṃ satyebhiḥ sakhibhiḥ śucadbhir godhāyasaṃ vi dhanasair adardaḥ / (7.1) Par.?
brahmaṇaspatir vṛṣabhir varāhair gharmasvedebhir draviṇaṃ vy ānaṭ // (7.2) Par.?
te satyena manasā gopatiṃ gā iyānāsa iṣaṇayanta dhībhiḥ / (8.1) Par.?
bṛhaspatir mithoavadyapebhir ud usriyā asṛjata svayugbhiḥ // (8.2) Par.?
taṃ vardhayanto matibhiḥ śivābhiḥ siṃham iva nānadataṃ sadhasthe / (9.1) Par.?
bṛhaspatiṃ vṛṣaṇaṃ śūrasātau bhare bhare anu madema jiṣṇum // (9.2) Par.?
yadā vājam asanad viśvarūpam ā dyām arukṣad uttarāṇi sadma / (10.1) Par.?
bṛhaspatiṃ vṛṣaṇaṃ vardhayanto nānā santo bibhrato jyotir āsā // (10.2) Par.?
satyām āśiṣaṃ kṛṇutā vayodhai kīriṃ ciddhy avatha svebhir evaiḥ / (11.1) Par.?
paścā mṛdho apa bhavantu viśvās tad rodasī śṛṇutaṃ viśvaminve // (11.2) Par.?
indro mahnā mahato arṇavasya vi mūrdhānam abhinad arbudasya / (12.1) Par.?
ahann ahim ariṇāt sapta sindhūn devair dyāvāpṛthivī prāvataṃ naḥ // (12.2) Par.?
Duration=0.050812959671021 secs.