Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 9886
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
manīṣiṇaḥ pra bharadhvam manīṣāṃ yathā yathā matayaḥ santi nṛṇām / (1.1) Par.?
pra
indecl.
bhṛ
2. pl., Pre. imp.
root
manīṣā,
ac.s.f.
yathā
indecl.
yathā
indecl.
mati
n.p.f.
as
3. pl., Pre. ind.
nṛ.
g.p.m.
indraṃ satyair erayāmā kṛtebhiḥ sa hi vīro girvaṇasyur vidānaḥ // (1.2) Par.?
ṛtasya hi sadaso dhītir adyaut saṃ gārṣṭeyo vṛṣabho gobhir ānaṭ / (2.1) Par.?
ud atiṣṭhat taviṣeṇā raveṇa mahānti cit saṃ vivyācā rajāṃsi // (2.2) Par.?
indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛt sūryāya / (3.1) Par.?
ān menāṃ kṛṇvann acyuto bhuvad goḥ patir divaḥ sanajā apratītaḥ // (3.2) Par.?
indro mahnā mahato arṇavasya vratāminād aṅgirobhir gṛṇānaḥ / (4.1) Par.?
purūṇi cin ni tatānā rajāṃsi dādhāra yo dharuṇaṃ satyatātā // (4.2) Par.?
indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam / (5.1) Par.?
mahīṃ cid dyām ātanot sūryeṇa cāskambha cit kambhanena skabhīyān // (5.2) Par.?
vajreṇa hi vṛtrahā vṛtram astar adevasya śūśuvānasya māyāḥ / (6.1) Par.?
vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavan bāhvojāḥ // (6.2) Par.?
sacanta yad uṣasaḥ sūryeṇa citrām asya ketavo rām avindan / (7.1) Par.?
ā yan nakṣatraṃ dadṛśe divo na punar yato nakir addhā nu veda // (7.2) Par.?
dūraṃ kila prathamā jagmur āsām indrasya yāḥ prasave sasrur āpaḥ / (8.1) Par.?
kva svid agraṃ kva budhna āsām āpo madhyaṃ kva vo nūnam antaḥ // (8.2) Par.?
sṛjaḥ sindhūṃr ahinā jagrasānāṁ ād id etāḥ pra vivijre javena / (9.1) Par.?
mumukṣamāṇā uta yā mumucre 'dhed etā na ramante nitiktāḥ // (9.2) Par.?
sadhrīcīḥ sindhum uśatīr ivāyan sanāj jāra āritaḥ pūrbhid āsām / (10.1) Par.?
astam ā te pārthivā vasūny asme jagmuḥ sūnṛtā indra pūrvīḥ // (10.2) Par.?
Duration=0.051428079605103 secs.