Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 9805
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
mārkaṇḍeya uvāca / (1.1) Par.?
sāvarṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ / (1.2) Par.?
niśāmaya tadutpattiṃ vistarād gadato mama // (1.3) Par.?
mahāmāyānubhāvena yathā manvantarādhipaḥ / (2.1) Par.?
sa babhūva mahābhāgaḥ sāvarṇistanayo raveḥ // (2.2) Par.?
svārociṣe 'ntare pūrvaṃ caitravaṃśasamudbhavaḥ / (3.1) Par.?
suratho nāma rājābhūt samaste kṣitimaṇḍale // (3.2) Par.?
tasya pālayataḥ samyak prajāḥ putrān ivaurasān / (4.1) Par.?
babhūvuḥ śatravo bhūpāḥ kolāvidhvaṃsinastadā // (4.2) Par.?
tasya tairabhavad yuddhamatiprabaladaṇḍinaḥ / (5.1) Par.?
nyūnairapi sa tairyuddhe kolāvidhvaṃsibhirjitaḥ // (5.2) Par.?
tataḥ svapuramāyāto nijadeśādhipo 'bhavat / (6.1) Par.?
ākrāntaḥ sa mahābhāgastaistadā prabalāribhiḥ // (6.2) Par.?
amātyairbalibhirduṣṭairdurbalasya durātmabhiḥ / (7.1) Par.?
kośo balaṃ cāpahṛtaṃ tatrāpi svapure tataḥ // (7.2) Par.?
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ / (8.1) Par.?
ekākī hayamāruhya jagāma gahanaṃ vanam // (8.2) Par.?
sa tatrāśramamadrākṣīd dvijavaryasya medhasaḥ / (9.1) Par.?
praśāntaśvāpadākīrṇaṃ muniśiṣyopaśobhitam // (9.2) Par.?
tasthau kañcit sa kālaṃ ca muninā tena satkṛtaḥ / (10.1) Par.?
itaścaitaśca vicaraṃstasmin munivarāśrame // (10.2) Par.?
so 'cintayat tadā tatra mamatvākṛṣṭamānasaḥ // (11.1) Par.?
matpūrvaiḥ pālitaṃ pūrvaṃ mayā hīnaṃ puraṃ hi tat / (12.1) Par.?
madbhṛtyaistairasadvṛttairdharmataḥ pālyate na vā // (12.2) Par.?
na jāne sa pradhāno me śūrahastī sadāmadaḥ / (13.1) Par.?
mama vairivaśaṃ yātaḥ kān bhogānupalapsyate // (13.2) Par.?
ye mamānugatā nityaṃ prasādadhanabhojanaiḥ / (14.1) Par.?
anuvṛttiṃ dhruvaṃ te 'dya kurvantyanyamahībhṛtām // (14.2) Par.?
asamyagvyayaśīlaistaiḥ kurvadbhiḥ satataṃ vyayam / (15.1) Par.?
saṃcitaḥ so 'tiduḥkhena kṣayaṃ kośo gamiṣyati // (15.2) Par.?
etaccānyacca satataṃ cintayāmāsa pārthivaḥ / (16.1) Par.?
tatra viprāśramābhyāse vaiśyamekaṃ dadarśa saḥ // (16.2) Par.?
sa pṛṣṭastena kastvaṃ bho hetuścāgamane 'tra kaḥ / (17.1) Par.?
saśoka iva kasmāttvaṃ durmanā iva lakṣyase // (17.2) Par.?
ityākarṇya vacastasya bhūpateḥ praṇayoditam / (18.1) Par.?
pratyuvāca sa taṃ vaiśyaḥ praśrayāvanato nṛpam // (18.2) Par.?
vaiśya uvāca / (19.1) Par.?
samādhirnāma vaiśyo 'hamutpanno dhanināṃ kule / (19.2) Par.?
putradārairnirastaśca dhanalobhādasādhubhiḥ // (19.3) Par.?
vihīnaśca dhanairdāraiḥ putrairādāya me dhanam / (20.1) Par.?
vanamabhyāgato duḥkhī nirastaścāptabandhubhiḥ // (20.2) Par.?
so 'haṃ na vedmi putrāṇāṃ kuśalākuśalātmikām / (21.1) Par.?
pravṛttiṃ svajanānāṃ ca dārāṇāṃ cātra saṃsthitaḥ // (21.2) Par.?
kiṃ nu teṣāṃ gṛhe kṣemamakṣemaṃ kiṃ nu sāmpratam / (22.1) Par.?
kathaṃ te kiṃ nu sadvṛttā durvṛttāḥ kiṃ nu me sutāḥ // (22.2) Par.?
rājovāca / (23.1) Par.?
yairnirasto bhavāṃllubdhaiḥ putradārādibhirdhanaiḥ / (23.2) Par.?
teṣu kiṃ bhavataḥ snehamanubadhnāti mānasam // (23.3) Par.?
vaiśya uvāca / (24.1) Par.?
evametadyathā prāha bhavānasmadgataṃ vacaḥ / (24.2) Par.?
kiṃ karomi na badhnāti mama niṣṭhuratāṃ manaḥ // (24.3) Par.?
yaiḥ saṃtyajya pitṛsnehaṃ dhanalubdhairnirākṛtaḥ / (25.1) Par.?
patiḥ svajanahārdaṃ ca hādirteṣveva me manaḥ // (25.2) Par.?
kimetannābhijānāmi jānannapi mahāmate / (26.1) Par.?
yatpremapravaṇaṃ cittaṃ viguṇeṣvapi bandhuṣu // (26.2) Par.?
teṣāṃ kṛte me niḥśvāso daurmanasyaṃ ca jāyate / (27.1) Par.?
karomi kiṃ yanna manasteṣvaprītiṣu niṣṭhuram // (27.2) Par.?
mārkaṇḍeya uvāca / (28.1) Par.?
tatastau sahitau vipra taṃ muniṃ samupasthitau / (28.2) Par.?
samādhirnāma vaiśyo 'sau sa ca pārthivasattamaḥ // (28.3) Par.?
kṛtvā tu tau yathānyāyaṃ yathārhaṃ tena saṃvidam / (29.1) Par.?
upaviṣṭau kathāḥ kāściccakraturvaiśyapārthivau // (29.2) Par.?
rājovāca / (30.1) Par.?
bhagavaṃstvāmahaṃ praṣṭumicchāmyekaṃ vadasva tat / (30.2) Par.?
duḥkhāya yanme manasaḥ svacittāyattatāṃ vinā // (30.3) Par.?
mamatvaṃ gatarājyasya rājyāṅgeṣvakhileṣvapi / (31.1) Par.?
jānato 'pi yathājñasya kimetanmunisattama // (31.2) Par.?
ayaṃ ca nikṛtaḥ putrairdārairbhṛtyaistathojjhitaḥ / (32.1) Par.?
svajanena ca saṃtyaktasteṣu hārdī tathāpyati // (32.2) Par.?
evameṣa tathāhaṃ ca dvāvapyatyantaduḥkhitau / (33.1) Par.?
dṛṣṭadoṣe 'pi viṣaye mamatvākṛṣṭamānasau // (33.2) Par.?
tatkimetanmahābhāga yanmoho jñāninorapi / (34.1) Par.?
mamāsya ca bhavatyeṣā vivekāndhasya mūḍhatā // (34.2) Par.?
ṛṣiruvāca / (35.1) Par.?
jñānamasti samastasya jantorviṣayagocare / (35.2) Par.?
viṣayāśca mahābhāga yānti caivaṃ pṛthakpṛthak // (35.3) Par.?
divāndhāḥ prāṇinaḥ kecidrātrāvandhāstathāpare / (36.1) Par.?
kecid divā tathā rātrau prāṇinastulyadṛṣṭayaḥ // (36.2) Par.?
jñānino manujāḥ satyaṃ kintu te na hi kevalam / (37.1) Par.?
yato hi jñāninaḥ sarve paśupakṣimṛgādayaḥ // (37.2) Par.?
jñānaṃ ca tanmanuṣyāṇāṃ yatteṣāṃ mṛgapakṣiṇām / (38.1) Par.?
manuṣyāṇāṃ ca yatteṣāṃ tulyamanyattathobhayoḥ // (38.2) Par.?
jñāne 'pi sati paśyaitān pataṅgāñ chāvacañcuṣu / (39.1) Par.?
kaṇamokṣādṛtān mohātpīḍyamānānapi kṣudhā // (39.2) Par.?
mānuṣā manujavyāghra sābhilāṣāḥ sutān prati / (40.1) Par.?
lobhāt pratyupakārāya nanvetān kiṃ na paśyasi // (40.2) Par.?
tathāpi mamatāvarte mohagarte nipātitāḥ / (41.1) Par.?
mahāmāyāprabhāveṇa saṃsārasthitikāriṇā // (41.2) Par.?
tannātra vismayaḥ kāryo yoganidrā jagatpateḥ / (42.1) Par.?
mahāmāyā hareścaiṣā tayā saṃmohyate jagat // (42.2) Par.?
jñānināmapi cetāṃsi devī bhagavatī hi sā / (43.1) Par.?
balādākṛṣya mohāya mahāmāyā prayacchati // (43.2) Par.?
tayā visṛjyate viśvaṃ jagadetaccarācaram / (44.1) Par.?
saiṣā prasannā varadā nṛṇāṃ bhavati muktaye // (44.2) Par.?
sā vidyā paramā mukterhetubhūtā sanātanī / (45.1) Par.?
saṃsārabandhahetuśca saiva sarveśvareśvarī // (45.2) Par.?
rājovāca / (46.1) Par.?
bhagavan kā hi sā devī mahāmāyeti yāṃ bhavān / (46.2) Par.?
bravīti kathamutpannā sā karmāsyāśca kiṃ dvija // (46.3) Par.?
yatsvabhāvā ca sā devī yatsvarūpā yadudbhavā / (47.1) Par.?
tat sarvaṃ śrotumicchāmi tvatto brahmavidāṃ vara // (47.2) Par.?
ṛṣiruvāca / (48.1) Par.?
nityaiva sā jaganmūrtistayā sarvamidaṃ tatam / (48.2) Par.?
tathāpi tatsamutpattirbahudhā śrūyatāṃ mama // (48.3) Par.?
devānāṃ kāryasiddhyarthamāvirbhavati sā yadā / (49.1) Par.?
utpanneti tadā loke sā nityāpyabhidhīyate // (49.2) Par.?
yoganidrāṃ yadā viṣṇurjagatyekārṇavīkṛte / (50.1) Par.?
āstīrya śeṣamabhajat kalpānte bhagavān prabhuḥ // (50.2) Par.?
tadā dvāvasurau ghorau vikhyātau madhukaiṭabhau / (51.1) Par.?
viṣṇukarṇamalodbhūtau hantuṃ brahmāṇamudyatau // (51.2) Par.?
sa nābhikamale viṣṇoḥ sthito brahmā prajāpatiḥ / (52.1) Par.?
dṛṣṭvā tāvasurau cograu prasuptaṃ ca janārdanam // (52.2) Par.?
tuṣṭāva yoganidrāṃ tāmekāgrahṛdayasthitaḥ / (53.1) Par.?
vibodhanārthāya harerharinetrakṛtālayām // (53.2) Par.?
viśveśvarīṃ jagaddhātrīṃ sthitisaṃhārakāriṇīm / (54.1) Par.?
nidrāṃ bhagavatīṃ viṣṇoratulāṃ tejasaḥ prabhuḥ // (54.2) Par.?
brahmovāca / (55.1) Par.?
tvaṃ svāhā tvaṃ svadhā tvaṃ hi vaṣaṭkāraḥ svarātmikā / (55.2) Par.?
sudhā tvamakṣare nitye tridhāmātrātmikā sthitāḥ // (55.3) Par.?
ardhamātrā sthitā nityā yānuccāryā viśeṣataḥ / (56.1) Par.?
tvameva saṃdhyā sāvitrī tvaṃ vedajananī parā // (56.2) Par.?
tvayaitaddhāryate viśvaṃ tvayaitat sṛjyate jagat / (57.1) Par.?
tvayaitat pālyate devi tvamatsyante ca sarvadā // (57.2) Par.?
visṛṣṭau sṛṣṭirūpā tvaṃ sthitirūpā ca pālane / (58.1) Par.?
tathā saṃhṛtirūpānte jagato 'sya jaganmaye // (58.2) Par.?
mahāvidyā mahāmāyā mahāmedhā mahāsmṛtiḥ / (59.1) Par.?
mahāmohā ca bhavatī mahādevī mahāsurī // (59.2) Par.?
prakṛtistvaṃ ca sarvasya guṇatrayavibhāvinī / (60.1) Par.?
kālarātrirmahārātrirmoharātriśca dāruṇā // (60.2) Par.?
tvaṃ śrīstvamīśvarī tvaṃ hrīstvaṃ buddhirbodhalakṣaṇā / (61.1) Par.?
lajjā puṣṭistathā tuṣṭistvaṃ śāntiḥ kṣāntireva ca // (61.2) Par.?
khaḍginī śūlinī ghorā gadinī cakriṇī tathā / (62.1) Par.?
śaṅkhinī cāpinī bāṇabhuśuṇḍīparighayudhā // (62.2) Par.?
saumyā saumyatarāśeṣasaumyebhyastvatisundarī / (63.1) Par.?
parāparāṇāṃ paramā tvameva parameśvarī // (63.2) Par.?
yacca kiñcit kvacidvastu sadasadvākhilātmike / (64.1) Par.?
tasya sarvasya yā śaktiḥ sā tvaṃ kiṃ stūyase mayā // (64.2) Par.?
yayā tvayā jagatsraṣṭā jagatpātātti yo jagat / (65.1) Par.?
so 'pi nidrāvaśaṃ nītaḥ kastvāṃ stotumiheśvaraḥ // (65.2) Par.?
viṣṇuḥ śarīragrahaṇamahamīśāna eva ca / (66.1) Par.?
kāritāste yato 'tastvāṃ kaḥ stotuṃ śaktimān bhavet // (66.2) Par.?
sā tvamitthaṃ prabhāvaiḥ svairudārairdevi saṃstutā / (67.1) Par.?
mohayaitau durādharṣāvasurau madhukaiṭabhau // (67.2) Par.?
prabodhaṃ ca jagatsvāmī nīyatāmacyuto laghu / (68.1) Par.?
bodhaśca kriyatāmasya hantumetau mahāsurau // (68.2) Par.?
ṛṣiruvāca / (69.1) Par.?
evaṃ stutā tadā devī tāmasī tatra vedhasā / (69.2) Par.?
viṣṇoḥ prabodhanārthāya nihantuṃ madhukaiṭabhau // (69.3) Par.?
netrāsyanāsikābāhuhṛdayebhyastathorasaḥ / (70.1) Par.?
nirgamya darśane tasthau brahmaṇo 'vyaktajanmanaḥ // (70.2) Par.?
uttasthau ca jagannāthastayā mukto janārdanaḥ / (71.1) Par.?
ekārṇave 'hiśayanāttataḥ sa dadṛśe ca tau // (71.2) Par.?
madhukaiṭabhau durātmānāvativīryaparākramau / (72.1) Par.?
krodharaktekṣaṇāvattuṃ brahmāṇaṃ janitodyamau // (72.2) Par.?
samutthāya tatastābhyāṃ yuyudhe bhagavān hariḥ / (73.1) Par.?
pañcavarṣasahasrāṇi bāhupraharaṇo vibhuḥ // (73.2) Par.?
tāvapyatibalonmattau mahāmāyāvimohitau / (74.1) Par.?
uktavantau varo 'smatto vriyatāmiti keśavam // (74.2) Par.?
bhagavānuvāca / (75.1) Par.?
bhavetāmadya me tuṣṭau mama vadhyāvubhāvapi / (75.2) Par.?
kimanyena vareṇātra etāvaddhi vṛtaṃ mama // (75.3) Par.?
ṛṣiruvāca / (76.1) Par.?
vañcitābhyāmiti tadā sarvamāpomayaṃ jagat / (76.2) Par.?
vilokya tābhyāṃ gadito bhagavān kamalekṣaṇaḥ // (76.3) Par.?
āvāṃ jahi na yatrorvī salilena pariplutā // (77.1) Par.?
ṛṣiruvāca / (78.1) Par.?
tathetyuktvā bhagavatā śaṅkhacakragadābhṛtā / (78.2) Par.?
kṛtvā cakreṇa vai chinne jaghane śirasī tayoḥ // (78.3) Par.?
evameṣā samutpannā brahmaṇā saṃstutā svayam / (79.1) Par.?
prabhāvamasyā devyāstu bhūyaḥ śṛṇu vadāmi te // (79.2) Par.?
Duration=0.2607569694519 secs.