Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 10505
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
ekaikayaiṣā sṛṣṭyā saṃ babhūva yatra gā asṛjanta bhūtakṛto viśvarūpāḥ / (1.1) Par.?
yatra vijāyate yaminy apartuḥ sā paśūn kṣiṇāti riphatī ruśatī // (1.2) Par.?
eṣā paśūnt saṃ kṣiṇāti kravyād bhūtvā vyadvarī / (2.1) Par.?
utaināṃ brahmaṇe dadyāt tathā syonā śivā syāt // (2.2) Par.?
śivā bhava puruṣebhyo gobhyo aśvebhyaḥ śivā / (3.1) Par.?
śivāsmai sarvasmai kṣetrāya śivā na ihaidhi // (3.2) Par.?
iha puṣṭir iha rasa iha sahasrasātamā bhava / (4.1) Par.?
paśūn yamini poṣaya // (4.2) Par.?
yatrā suhārdaḥ sukṛto madanti vihāya rogaṃ tanvaḥ svāyāḥ / (5.1) Par.?
taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca // (5.2) Par.?
yatrā suhārdāṃ sukṛtām agnihotrahutām yatra lokaḥ / (6.1) Par.?
taṃ lokaṃ yaminy abhisaṃbabhūva sā no mā hiṃsīt puruṣān paśūṃś ca // (6.2) Par.?
Duration=0.040178060531616 secs.