Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12075
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
sukīrtiṃ śaṃsati devayonir vai sukīrtis tad yajñād devayonyai yajamānam prajanayati // (1) Par.?
vṛṣākapiṃ śaṃsaty ātmā vai vṛṣākapir ātmānam evāsya tat kalpayati // (2) Par.?
taṃ nyūṅkhayaty annaṃ vai nyūṅkhas tad asmai jātāyānnādyam pratidadhāti yathā kumārāya stanam // (3) Par.?
sa pāṅkto bhavati pāṅkto 'yam puruṣaḥ pañcadhā vihito lomāni tvaṅ māṃsam asthi majjā sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskaroti // (4) Par.?
tam brāhmaṇācchaṃsī janayitvāchāvākāya samprayacchaty etasya tvam pratiṣṭhāṃ kalpayeti // (5) Par.?
Duration=0.013296842575073 secs.