Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Prajāpati, Soma sacrifice, agniṣṭoma, jyotiṣṭoma, placing the somakalaśa

Show parallels  Show headlines
Use dependency labeler
Chapter id: 11555
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
prajāpatiḥ prajā asṛjata // (1) Par.?
so 'gnim api mukhād asisṛkṣata // (2) Par.?
so 'gnir mukhād bībhatsamāna ūrdhva uddrutya mastiṣkam uddihyāsṛjyata // (3) Par.?
taṃ devāś carṣayaś copasametyābruvan vitunno 'yaṃ mastiṣko māmuyā bhūt karavāmemaṃ kasyāṃ citācitīti // (4) Par.?
te bṛhaspatim abruvan somam asmin gṛhāṇeti // (5) Par.?
sa bṛhaspatir abravīt sa vā ayaṃ krūra ivāpūto 'medhyo 'śṛtaṃkṛta iti // (6) Par.?
vayaṃ ta etaṃ pūtaṃ medhyaṃ śṛtaṃkṛtaṃ kurma ityabruvan // (7) Par.?
taṃ vai ma āharateti // (8) Par.?
tatheti // (9) Par.?
tam asmai prāyacchan // (10) Par.?
taṃ pratyagṛhṇād devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ pratigṛhṇāmīti // (11) Par.?
devāṅgair vāvainaṃ tat pratyagṛhṇāt // (12) Par.?
taṃ pratigṛhyāpavayad vasavas tvā punantu gāyatreṇa chandasā suprajāvaniṃ rāyaspoṣavaniṃ rudrās tvā punantu traiṣṭubhena chandasā suprajāvaniṃ rāyaspoṣavanim ādityās tvā punantu jāgatena chandasā suprajāvaniṃ rāyaspoṣavanim iti // (13) Par.?
chandobhiś ca vāvainaṃ tad devatābhiś cāpavayat // (14) Par.?
taṃ pavayitvā paścād akṣaṃ sādayati bārhaspatyam asi vānaspatyaṃ prajāpater mūrdhātyāyupātram iti // (15) Par.?
yad āha bārhaspatyam asīti bṛhaspatir hy etam agre pratyagṛhṇāt // (16) Par.?
yad āha vānaspatyam iti vanaspatibhyo hy enam adhikurvanti // (17) Par.?
yad āha prajāpater mūrdheti prajāpater hy eṣa mūrdhāsīt // (18) Par.?
yad āha atyāyupātram ity ati hy etad anyāni pātrāṇi pātraṃ // (19) Par.?
yad v eva pātraṃ prathamaṃ yujyata uttamaṃ vimucyate tenaivāty anyāni pātrāṇi // (20) Par.?
pra śreyasaḥ pātram āpnoti ya evaṃ veda // (21) Par.?
taṃ paścād akṣaṃ sādayitvā gāyatraṃ viśvarūpāsu gāyati // (22) Par.?
Duration=0.05216908454895 secs.