Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ājya hymns

Show parallels  Show headlines
Use dependency labeler
Chapter id: 15441
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
teṣāṃ sakṛd eva sarveṣām asṛjyanta // (1) Par.?
teṣām agnir evodajayat // (2) Par.?
tasyāpagamanam agatasyākṣo 'cchidyata // (3) Par.?
tasya rathacakraṃ patitvā kṛṣṇāḍikāṃ kośāntena paryavartata // (4) Par.?
tam abruvann īkṣitvānnādo vā ayaṃ śreṣṭho bhaviṣyati pāpmā vā asya paryavartīti // (5) Par.?
sa yo haivaṃ vidvān parivartayate 'nnāda eva śreṣṭhaḥ svānāṃ bhavati // (6) Par.?
atho hāsya taṃ pāpmānam eva parivartayanti // (7) Par.?
so 'gnir ujjitya prādravat // (8) Par.?
tam indro 'bravīt saha nāv astv iti // (9) Par.?
nety abravīt // (10) Par.?
yad vā eko gṛhyāṇāṃ vindate sarveṣāṃ vai tat saha bhavati sahaiva nāv astv iti // (11) Par.?
nety evābravīt // (12) Par.?
sa vai mābhi cid avekṣasveti // (13) Par.?
tam abhyavaikṣata // (14) Par.?
so 'bravīt sāntvāya mābhyavaikṣiṣṭhāḥ saha nāv abhūd iti // (15) Par.?
yaṃ yaṃ nv evāham abhyavekṣiṣya ity abravīt tena tenaiva me saha bhaviṣyatīti // (16) Par.?
nety evābravīt sāntvāya vai māṃ tvam etad abhyavaikṣiṣṭhāḥ sahaiva nāv abhūd iti // (17) Par.?
Duration=0.062175989151001 secs.