Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): atirātra

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16147
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha maidhātitham // (1) Par.?
kāṇvāyanāḥ sattrād utthāyāyanta āyuñjānās te hodgathā iti kimudvatyaitaddhanvām urvārubahupravṛttaṃ śayānam upeyuḥ // (2) Par.?
te 'kāmayantemān eva paśūn bhūtān utsṛjemahīti // (3) Par.?
sa etan medhātithiḥ kāṇvaḥ sāmāpaśyat // (4) Par.?
tenopanyaṣīdan // (5) Par.?
ā tv etā ni ṣīdatendram abhi pra gāyata / (6.1) Par.?
sakhāyaḥ stomavāhasaḥ / (6.2) Par.?
purūtamaṃ purūṇām īśānaṃ vāryāṇām / (6.3) Par.?
indraṃ some sacā sute / (6.4) Par.?
sa ghā no yoga ā bhuvat sa rāye sa purandhyām iti // (6.5) Par.?
paśavo vai rayiḥ // (7) Par.?
tato vai te tān paśūn bhūtān udasṛjanta // (8) Par.?
hiṃkāreṇa haivainān utsasṛjire // (9) Par.?
te haite 'tra paścād urvārupṛśnaya iti paśavaḥ // (10) Par.?
tad etat paśūnām utsṛṣṭiḥ sāma // (11) Par.?
ava paśūn runddhe bahupaśur bhavati ya evaṃ veda // (12) Par.?
yad u medhātithiḥ kāṇvo 'paśyat tasmān maidhātitham ity ākhyāyate // (13) Par.?
Duration=0.025422811508179 secs.