Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12336
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaiteṣāṃ mahatāṃ brāhmaṇānāṃ samuditam āruṇer jīvalasya kārīrāder aṣāḍhasya sāvayasasyendradyumnasya bhāllabeyasyeti // (1) Par.?
jīvalaś ca ha kārīrādir indradyumnaś ca bhāllabeyas tau hāruṇer ācāryasya sabhāgāv ājagmatuḥ // (2) Par.?
te hāṣāḍhasya gṛheṣu śiśyire // (3) Par.?
sa hovācāṣāḍha ām āruṇe yat sahaiva brahmacaryam acarāva sahānvabravīvahy atha kenedaṃ tvam asmān atyanūciṣe // (4) Par.?
yad idaṃ tvam iyatpriyaḥ kīrter iyatpriyaś cakṣuṣa iyatpriyaḥ saner asi kena tvam idaṃ prāpitheti // (5) Par.?
sa hovāca dhūrṣv evāhaṃ tad upāsa iti // (6) Par.?
kiṃ tvaṃ tad dhūrṣūpāssa iti // (7) Par.?
priyam iti // (8) Par.?
ya āsāṃ priyam upāste kiṃ sa bhavatīti // (9) Par.?
priya eva sa kīrteḥ priyaś cakṣuṣaḥ priyaḥ saner bhavatīti // (10) Par.?
evam eva tvam asīti hocuḥ // (11) Par.?
atha hocur jīvalaṃ kārīrādiṃ yad idaṃ tvam eva tasyārdhasya śreṣṭho 'si yasminn asy api tvā rājāno 'dhastād upāsate kena tvam idaṃ prāpitheti // (12) Par.?
sa hovāca dhūrṣv evāhaṃ tad upāsa iti // (13) Par.?
kiṃ tvaṃ tad dhūrṣūpāssa iti // (14) Par.?
śriyam iti // (15) Par.?
ya āsāṃ śriyam upāste kiṃ sa bhavatīti // (16) Par.?
yasminn evārdhe bhavati tasya śreṣṭho bhavaty apy enaṃ rājāno 'dhastād upāsata iti // (17) Par.?
evam eva tvam asīti hocuḥ // (18) Par.?
atha hocur aṣāḍhaṃ sāvayasaṃ yad idaṃ tvaṃ śārkarākṣāṇāṃ vāva grāmaṇy evāsi kena tvam idaṃ prāpitheti // (19) Par.?
sa hovāca dhūrṣv evāhaṃ tad upāsa iti // (20) Par.?
kiṃ tvaṃ tad dhūrṣūpāssa iti // (21) Par.?
jātam iti // (22) Par.?
ya āsāṃ jātam upāste kiṃ sa bhavatīti // (23) Par.?
yatraiva sajāto bhavati tad grāmaṇīr bhavatīti // (24) Par.?
evam eva tvam asīti hocuḥ // (25) Par.?
atha hocur indradyumnaṃ bhāllabeyaṃ yad idaṃ tavoparyupary anyān kīrtiś carati vivacanam evāsi kena tvam idaṃ prāpitheti // (26) Par.?
sa hovāca dhūrṣv evāhaṃ tad upāsa iti // (27) Par.?
kiṃ tvaṃ tad dhūrṣūpāssa iti // (28) Par.?
yaśa iti // (29) Par.?
ya āsāṃ yaśa upāste kiṃ sa bhavatīti // (30) Par.?
uparyupary evāsyānyān kīrtiś carati vivacanam eva bhavatīti // (31) Par.?
evam eva tvam asīti hocuḥ // (32) Par.?
te hocur itthaṃ ced idam abhūt // (33) Par.?
eta idaṃ saṃprabravāmahā iti // (34) Par.?
Duration=0.078697919845581 secs.