Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16226
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yo vai savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati // (1) Par.?
gāyatrī vai prātassavanasya jyaiṣṭhyam // (2) Par.?
tad yat tatrānyad anyac chandaḥ kriyate 'tha tad gāyatram ity ākhyāyate // (3) Par.?
triṣṭuṃ mādhyaṃdinasya savanasya jyaiṣṭhyam // (4) Par.?
tad yat tatrānyad anyac chandaḥ kriyate 'tha tat traiṣṭubham ity ākhyāyate // (5) Par.?
jagatī tṛtīyasavanasya jyaiṣṭhyam // (6) Par.?
tad yat tatrānyad anyac chandaḥ kriyate 'tha taj jāgatam ity ākhyāyate // (7) Par.?
etad vai savanānāṃ jyaiṣṭhyam // (8) Par.?
sa ya evam etat savanānāṃ jyaiṣṭhyaṃ veda gacchati jyaiṣṭhyaṃ na jyaiṣṭhyād avarohati // (9) Par.?
yo vai devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān // (10) Par.?
chandāṃsi vāva devānāṃ gṛhāḥ // (11) Par.?
aṣṭākṣarā gāyatrī // (12) Par.?
aṣṭau vasavaḥ // (13) Par.?
gāyatryaiva vasavo gṛhiṇaḥ // (14) Par.?
ekādaśākṣarā triṣṭup // (15) Par.?
ekādaśa rudrāḥ // (16) Par.?
triṣṭubhaiva rudrā gṛhiṇaḥ // (17) Par.?
dvādaśākṣarā jagatī // (18) Par.?
dvādaśādityāḥ // (19) Par.?
jagatyaivādityā gṛhiṇaḥ // (20) Par.?
anuṣṭubhaiva viśve devāḥ // (21) Par.?
savanair indrāgnī // (22) Par.?
sa ya evam etān devānāṃ gṛhān veda gṛhī bhavati vindate gṛhān // (23) Par.?
yo vai devānāṃ tṛptīr veda tṛpyaty ātmanā tṛpyaty asya prajā // (24) Par.?
Duration=0.035345077514648 secs.