Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 16247
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
bṛhadrathantare vā asṛjyetām // (1) Par.?
te samānanidhane asṛjyetām antarnidhane vā bahirnidhane vā // (2) Par.?
te abrūtām ājim anayor nidhanayor ayāveti // (3) Par.?
tatheti // (4) Par.?
te ājim aitām // (5) Par.?
tad bṛhad udajayat // (6) Par.?
tad rathantaraṃ hīyamānam amanyata // (7) Par.?
tad abravīn mithune 'nte sānupūrvaṃ me yogaṃ prayaccheti // (8) Par.?
tatheti // (9) Par.?
tad asya mithunam abhavat // (10) Par.?
tasmā etaṃ pūrvaṃ yogaṃ prāyacchad etaṃ pūrvāhṇam // (11) Par.?
pūrvāhṇo ha vai rathantarasya yogo 'parāhṇo bṛhataḥ // (12) Par.?
as iti ha rathantarasya has iti bṛhataḥ // (13) Par.?
te haite aharnidhane satyanidhane // (14) Par.?
satyaṃ ha vā etayor nidhanam // (15) Par.?
tasmād ubhayasāmnā yajamāna āsāyam eva yajeta // (16) Par.?
ubhayam eva bṛhadrathantare ātte satyam iti // (17) Par.?
ubhe haivāsya bṛhadrathantare ātte bhavataḥ // (18) Par.?
tad āhur antarnidhane3 bṛhadrathantare bahirnidhane3 iti // (19) Par.?
ubhayam iti brūyād antarnidhane ca bahirnidhane ceti // (20) Par.?
idaṃ vai rathantaram // (21) Par.?
ado bṛhat // (22) Par.?
tayor idam evāntarikṣaṃ nidhanam // (23) Par.?
tenāntarnidhane // (24) Par.?
atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno bahirnidhane iti // (25) Par.?
tad āhur bṛhadrathantarayor antar vāmadevyā3ṃ vāmadevye 'ntar bṛhadrathantare3 iti // (26) Par.?
ubhayam iti brūyād bṛhadrathantarayor antar vāmadevyaṃ vāmadevye 'ntar bṛhadrathantare iti // (27) Par.?
idaṃ vai rathantaram // (28) Par.?
ado bṛhat // (29) Par.?
idam evāntarikṣaṃ vāmadevyam // (30) Par.?
tena bṛhadrathantarayor vāmadevyam // (31) Par.?
atha yat pareṇa divam antarikṣaṃ manyanta evaṃ pareṇa pṛthivīm āpas teno vāmadevye bṛhadrathantare iti // (32) Par.?
Duration=0.052354097366333 secs.