Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): ṣaḍaha

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12573
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
athaite ṣaḍrātrāḥ // (1) Par.?
maruto vā akāmayantaujiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānāṃ syāma jayema svargaṃ lokam iti // (2) Par.?
ta etaṃ ṣaḍrātraṃ yajñam apaśyan // (3) Par.?
tam āharan // (4) Par.?
tenāyajanta // (5) Par.?
tato vai ta ojiṣṭhā baliṣṭhā bhūyiṣṭhā vīryavattamā devānām āsann ajayan svargaṃ lokam // (6) Par.?
ojiṣṭho baliṣṭho bhūyiṣṭho vīryavattamaḥ svānāṃ bhavati jayati svargaṃ lokaṃ ya evaṃ veda // (7) Par.?
pṛṣṭhyena ṣaḍahena yanti // (8) Par.?
śrīr vai varṣma pṛṣṭhāni // (9) Par.?
śriyam eva tad varṣma pṛṣṭhāny abhyārohati // (10) Par.?
ojo vai vīryaṃ pṛṣṭhāni // (11) Par.?
ojasaiva tad vīryeṇa yanti // (12) Par.?
svargo vai lokaḥ pṛṣṭhāni // (13) Par.?
svargam eva tal lokaṃ rohanto yanti // (14) Par.?
teṣāṃ sarasvatyā upamajjane dīkṣā // (15) Par.?
dakṣiṇe tīre dīkṣante // (16) Par.?
Duration=0.048722982406616 secs.