Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Vedic hymns, śastras

Show parallels  Show headlines
Use dependency labeler
Chapter id: 12581
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
vatsaiḥ paśūn saṃvāśayanti // (1) Par.?
yadā vai paśavo vatsaiḥ saṃvāśante 'tha kāmān duhre // (2) Par.?
kāmadughā asmai revatayo bhavanti // (3) Par.?
pavamāne saṃvāśayed yaḥ kāmayetāmuṣmin me loke kāmadughāḥ syur iti // (4) Par.?
amuṣmin haivāsya loke kāmadughā bhavanti // (5) Par.?
abhyāvartiṣu saṃvāśayed yaḥ kāmayetāsmin me loke kāmadughāḥ syur iti // (6) Par.?
asmin haivāsya loke kāmadughā bhavanti // (7) Par.?
ubhayatra saṃvāśayed yaḥ kāmayetobhayor me lokayoḥ kāmadughāḥ syur iti // (8) Par.?
ubhayor haivāsya lokayoḥ kāmadughā bhavanti // (9) Par.?
tad āhur ito vatsā syur ito mātaraḥ // (10) Par.?
udīcīr vā āpaḥ syandante // (11) Par.?
āpo vā ete yat paśava iti // (12) Par.?
tad u vā āhur ita eva vatsāḥ syur ito mātaraḥ // (13) Par.?
yadā vai pitā putraṃ niravasāyayaty uttarato vāva sa taṃ niravasāyayati // (14) Par.?
tasmād uttarato vatsāḥ syur dakṣiṇato mātaraḥ // (15) Par.?
devāsurāḥ paśuṣv aspardhanta // (16) Par.?
te devā vatsair uttarato 'tiṣṭhann athāsurā mātṛbhir dakṣiṇataḥ // (17) Par.?
tā mātaro nirdīrya vatsān abhipalāyanta // (18) Par.?
adhārayan devā vatsān // (19) Par.?
tāḥ samākramyāsurāṇām avṛñjata // (20) Par.?
tābhir udañcaḥ prādravan // (21) Par.?
vṛṅkte dviṣato bhrātṛvyasya paśūn ya evaṃ veda // (22) Par.?
tasmād uttarata eva vatsāḥ syur dakṣiṇato mātara iti // (23) Par.?
Duration=0.057981014251709 secs.