Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): Indra, dāna, giving

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13100
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
etat ta indra vīryaṃ gīrbhir gṛṇanti kāravaḥ / (1.1) Par.?
te stobhanta ūrjam āvan ghṛtaścutaṃ paprāso nakṣan dhītibhiḥ // (1.2) Par.?
nakṣanta indram avase ṣukṛtyayā yeṣāṃ suteṣu mandase / (2.1) Par.?
yathā saṃvarte amado yathā kṛśa evāsme indra matsva // (2.2) Par.?
ā no viśve sajoṣaso devāso gantanopa naḥ / (3.1) Par.?
vasavo rudrā avase na āgamaṁ śṛṇvantu maruto havam // (3.2) Par.?
pūṣā viṣṇur havanaṃ me sarasvaty avantu sapta sindhavaḥ / (4.1) Par.?
āpo vātaḥ parvatāso vanaspatiḥ śṛṇotu pṛthivī havam // (4.2) Par.?
yad indra rādho asti te māghonaṃ maghavattama / (5.1) Par.?
tena no bodhi sadhamādyo vṛdhe bhago dānāya vṛtrahan // (5.2) Par.?
ājipate nṛpate tvam iddhi no vāja ābhakṣi sukrato / (6.1) Par.?
vayaṃ hotrābhir uta devahūtibhiḥ sasavāṃso manāmahe // (6.2) Par.?
santi hy arya āśiṣa indra āyur janānām / (7.1) Par.?
asmān nakṣasva maghavann upāvase dhukṣasva pipyuṣīm iṣam // (7.2) Par.?
vayaṃ ta indra stomebhir vidhema tvam asmākaṃ śatakrato / (8.1) Par.?
mahi sthūraṃ śaśayaṃ rādho ahrayaṃ praskaṇvāya nitośaya // (8.2) Par.?
Duration=0.030010938644409 secs.