Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Show parallels  Show headlines
Use dependency labeler
Chapter id: 12556
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
haviṣmatīr imā āpo haviṣmān devo adhvaraḥ / (1.1) Par.?
haviṣmaṃ āvivāsati haviṣmaṃ astu sūryaḥ // (1.2) Par.?
agner vo 'pannagṛhasya sadasi sādayāmi / (2.1) Par.?
devānāṃ bhāgadheyīḥ stha / (2.2) Par.?
indrāgnyor bhāgadheyīḥ stha / (2.3) Par.?
mitrāvaruṇayor bhāgadheyīḥ stha / (2.4) Par.?
viśveṣāṃ devānāṃ bhāgadheyīḥ stha / (2.5) Par.?
sumnāyuvaḥ sumnyāya sumnaṃ dhatta // (2.6) Par.?
hṛde tvā manase tvā dive tvā sūryāya tvā / (3.1) Par.?
ūrdhvam imam adhvaraṃ divi deveṣu hotrā yaccha // (3.2) Par.?
śṛṇotv agniḥ samidhā havaṃ me śṛṇvantv āpo dhiṣaṇāś ca devīḥ / (4.1) Par.?
śṛṇota grāvāṇo viduṣo nu yajñaṃ śṛṇotu devaḥ savitā havaṃ me // (4.2) Par.?
devīr āpo apāṃ napād ya ūrmir haviṣya indriyāvān madintamas taṃ devebhyaḥ śukrapebhyo dāta yeṣāṃ bhāgaḥ stha svāhā / (5.1) Par.?
kārṣy asi / (5.2) Par.?
samudrasya vo 'kṣityā unnaye / (5.3) Par.?
vasūnāṃ rudrāṇām ādityānāṃ pannejanīḥ stha / (5.4) Par.?
vasavo rudrā ādityā etā vaḥ pannejanīḥ / (5.5) Par.?
samudraṃ gandharveṣṭhām anvātiṣṭhata / (5.6) Par.?
vātasya patmaneḍitā vāmī te saṃdṛśi viśvaṃ reto dheṣīya tava vāmīr anu saṃdṛśi // (5.7) Par.?
yam agne pṛtsu martyam avā vājeṣu yaṃ junāḥ / (6.1) Par.?
sa yantā śaśvatīr iṣaḥ // (6.2) Par.?
juṣṭo vāco bhūyāsam / (7.1) Par.?
juṣṭo vācaspatiḥ / (7.2) Par.?
yad vāco madhumat tasmai svāhā / (7.3) Par.?
svāhā sarasvatyai // (7.4) Par.?
Duration=0.11541199684143 secs.