Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): penance, prāyaścitta, prāyaścitta

Show parallels  Show headlines
Use dependency labeler
Chapter id: 14382
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
yasyā yasyā antataḥ somo vyāpadyeta tasyai tasyai devatāyā iṣṭiṃ nirvaped ājyahomān vā // (1) Par.?
atha juhuyāt // (2) Par.?
tvāṃ yajño viṣṇur iti ca // (3) Par.?
tvāṃ yajño viṣṇur yajñaviṣṇū anūnaṃ hitvā ātmānaṃ deveṣu vidayāmīti // (4) Par.?
vanaspate 'ntataḥ syānuṣṭubhaṃ chandaso yaṃ tam abhyukta etena saṃdadhāmīti saṃdhāya yan me skannam iti skanne // (5) Par.?
yad asmṛtīti ca karmaviparyāseti ca tad yad ṛkta oṃ bhūr janad iti gārhapatye juhuyāt // (6) Par.?
yadi yajuṣṭa oṃ bhuvo janad iti dakṣiṇāgnau juhuyāt // (7) Par.?
yadi sāmata oṃ svar janad ity āhavanīye juhuyāt // (8) Par.?
yady atharvata oṃ bhūr bhuvaḥ svar janad om ity āhavanīya eva juhuyāt // (9) Par.?
atha daivatāni // (10) Par.?
āgneyaṃ hautram // (11) Par.?
vāyavyam ādhvaryavam // (12) Par.?
sauryam audgātram // (13) Par.?
cāndramasaṃ brahmatvam // (14) Par.?
tasya ha vā agnir hotāsīt // (15) Par.?
vāyur adhvaryuḥ // (16) Par.?
sūrya udgātā // (17) Par.?
candramā brahmā // (18) Par.?
pṛthivī vā ṛcām āyatanam // (19) Par.?
agnir jyotir antarikṣaṃ vai yajuṣām āyatanam // (20) Par.?
vāyur jyotir dyaur vai sāmnām āyatanam // (21) Par.?
ādityajyotir āpo 'tharvaṇām āyatanaṃ candramā jyotir iti ca // (22) Par.?
Duration=0.044352054595947 secs.