Texts

Help

Select a text:
Bibliography
Select a chapter:
 (no revisions)
Associated topic(s): agniṣṭoma

Show parallels  Show headlines
Use dependency labeler
Chapter id: 13336
  • Click on a sentence to show its analysis
  • Keep the mouse pointer over a lemma to show its meanings.
atha yad dīkṣaṇīyayā yajante śraddhām eva tad devīṃ devatāṃ yajante // (1) Par.?
śraddhā devī devatā bhavanti // (2) Par.?
śraddhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (3) Par.?
atha yat prāyaṇīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante // (4) Par.?
aditir devī devatā bhavanti // (5) Par.?
adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (6) Par.?
atha yat krayam upayanti somam eva tad devaṃ devatāṃ yajante // (7) Par.?
somo devo devatā bhavanti // (8) Par.?
somasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (9) Par.?
atha yad ātithyayā yajante viṣṇum eva tad devaṃ devatāṃ yajante // (10) Par.?
viṣṇur devo devatā bhavanti // (11) Par.?
viṣṇor devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (12) Par.?
atha yat pravargyam upayanty ādityam eva tad devaṃ devatāṃ yajante // (13) Par.?
ādityo devo devatā bhavanti // (14) Par.?
ādityasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (15) Par.?
atha yad upasadam upayanti svadhām eva tad devīṃ devatāṃ yajante // (16) Par.?
svadhā devī devatā bhavanti // (17) Par.?
svadhāyā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (18) Par.?
atha yad aupavasathyam ahar upayanty agnīṣomāv eva tad devau devate yajante // (19) Par.?
agnīṣomau devau devate bhavanti // (20) Par.?
agnīṣomayor devatayoḥ sāyujyaṃ salokatāṃ yanti ye etad upayanti // (21) Par.?
atha yat prātaranuvākam upayanti prātaryāvṇa eva tad devān devatā yajante // (22) Par.?
prātaryāvāṇo devā devatā bhavanti // (23) Par.?
prātaryāvṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (24) Par.?
atha yat prātaḥsavanamupayanti vasūn eva tad devān devatā yajante // (25) Par.?
vasavo devā devatā bhavanti // (26) Par.?
vasūnāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (27) Par.?
atha yan mādhyaṃdinaṃ savanam upayanti rudrān eva tad devān devatā yajante // (28) Par.?
rudrā devā devatā bhavanti // (29) Par.?
rudrāṇāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (30) Par.?
atha yattṛtīyasavanam upayanty ādityān eva tad devān devatā yajante // (31) Par.?
ādityā devā devatā bhavanti // (32) Par.?
ādityānāṃ devānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (33) Par.?
atha yad avabhṛtham upayanti varuṇam eva tad devaṃ devatāṃ yajante // (34) Par.?
varuṇo devo devatā bhavanti // (35) Par.?
varuṇasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (36) Par.?
atha yad udayanīyayā yajante 'ditim eva tad devīṃ devatāṃ yajante // (37) Par.?
aditir devī devatā bhavanti // (38) Par.?
adityā devyāḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (39) Par.?
atha yad anūbandhyayā yajante mitrāvaruṇāv eva tad devau devate yajante // (40) Par.?
mitrāvaruṇau devau devate bhavanti // (41) Par.?
mitrāvaruṇayor devayoḥ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (42) Par.?
atha yat tvāṣṭreṇa paśunā yajante tvaṣṭāram eva tad devaṃ devatāṃ yajante // (43) Par.?
tvaṣṭā devo devatā bhavanti // (44) Par.?
tvaṣṭur devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (45) Par.?
atha yad devikāhavirbhiś caranti yā etā upasatsu bhavanty agniḥ somo viṣṇur iti devyo devikā devatā bhavanti // (46) Par.?
devīnāṃ devikānāṃ devatānāṃ sāyujyaṃ salokatāṃ yanti ya etad upayanti // (47) Par.?
atha yad daśātirātram upayanti kāmam eva tad devaṃ devatāṃ yajante // (48) Par.?
kāmo devo devatā bhavanti // (49) Par.?
kāmasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (50) Par.?
atha yad udavasānīyayā yajante svargam eva tallokaṃ devaṃ devatāṃ yajante // (51) Par.?
svargo loko devo devatā bhavanti // (52) Par.?
svargasya lokasya devasya sāyujyaṃ salokatāṃ yanti ya etad upayanti // (53) Par.?
tad vā etad agniṣṭomasya janma // (54) Par.?
sa ya evam etad agniṣṭomasya janma vedāptvaiva tad agniṣṭomaṃ svarge loke pratitiṣṭhati // (55) Par.?
pratitiṣṭhati prajayā paśubhir ya evaṃ veda // (56) Par.?
agniṣṭomena sātmā saloko bhūtvā devān apyetīti brāhmaṇam // (57) Par.?
Duration=0.12385392189026 secs.